Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शारदा-पञ्चरत्नस्तुतिः śāradā-pañcaratnastutiḥ

श्रीमच्छङ्करदेशिकेन्द्ररचिते तुङ्गापगातीरगे
शृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते ।
पीठे तां रविकोटिदीप्तिसहितां राराज्यमानां शिवां
राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥ १ ॥

śrīmacchaṅkaradeśikendraracite tuṅgāpagātīrage
śṛṅgeryākhyapurasthite suvimale sanmaunisaṃsevite ;
pīṭhe tāṃ ravikoṭidīptisahitāṃ rārājyamānāṃ śivāṃ
rājīvākṣamukhāmarārcitapadāṃ vande sadā śāradām . 1 .

पादानम्रजनार्तिनाशनिपुणां नादानुसन्धायिनीं
वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् ।
विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां
विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥ २ ॥

pādānamrajanārtināśanipuṇāṃ nādānusandhāyinīṃ
vedāntapratipādyamānavibhavāṃ vādādiśaktipradām ;
vidyākalpalatāṃ caturmukhamukhāmbhojātasūryāyitāṃ
vidyātīrthagurūttamairaharahaḥ saṃsevyamānāṃ bhaje . 2 .

ईषत्स्मेरमुखाम्बुजां कुचभरानम्रां त्रिलोकावनीं
दैत्यव्रातविनाशिनीं कचजितप्रावृट्पयोदां शिवम् ।
संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं
वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥ ३ ॥

īṣatsmeramukhāmbujāṃ kucabharānamrāṃ trilokāvanīṃ
daityavrātavināśinīṃ kacajitaprāvṛṭpayodāṃ śivam ;
saṃsārārṇavamagnadīnajanatāsantāpasannāśinīṃ
vande tāṃ śubhadāmananyaśaraṇaḥ svānte sadā śāradām . 3 .

कारुण्यामृतवारिराशिमनिशं केयूरहारैर्वृतां
कामारेस्सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् ।
कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां
कञ्जोद्भूतमनःप्रियां हृदि भजे भक्त्या सदा शारदाम् ॥ ४ ॥

kāruṇyāmṛtavārirāśimaniśaṃ keyūrahārairvṛtāṃ
kāmāressahajāṃ karābjavilasatkīrāṃ kuberārcitām ;
kāmakrodhamukhārivargaśamanīṃ kaivalyasampatpradāṃ
kañjodbhūtamanaḥpriyāṃ hṛdi bhaje bhaktyā sadā śāradām . 4 .

नित्याऽनित्यविवेकदाननिपुणां स्तुत्यां मुकुन्दादिभिः
यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम् ।
नत्या केवलमेव तुष्टहृदयां त्यक्त्वाऽन्यदेवानहं
भक्त्या मे हृदयाम्बुजेऽनवरतं वन्दे सदा शारदाम् ॥ ५ ॥

nityā’nityavivekadānanipuṇāṃ stutyāṃ mukundādibhiḥ
yatyākāraśaśāṅkamaulivinutāṃ satyāpitasvāśravām ;
natyā kevalameva tuṣṭahṛdayāṃ tyaktvā’nyadevānahaṃ
bhaktyā me hṛdayāmbuje’navarataṃ vande sadā śāradām . 5 .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names