Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शारदा-भुजङ्ग-प्रयाताष्टकम् śāradā-bhujaṅga-prayātāṣṭakam

सुवक्षोजकुम्भां सुधापूर्णकुम्भां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥

suvakṣojakumbhāṃ sudhāpūrṇakumbhāṃ
prasādāvalambāṃ prapuṇyāvalambām ;
sadāsyendubimbāṃ sadānoṣṭhabimbāṃ
bhaje śāradāmbāmajasraṃ madambām . 1 .

कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥

kaṭākṣe dayārdrāṃ kare jñānamudrāṃ
kalābhirvinidrāṃ kalāpaiḥ subhadrām ;
purastrīṃ vinidrāṃ purastuṅgabhadrāṃ
bhaje śāradāmbāmajasraṃ madambām . 2 .

ललामाङ्कफालां लसद्नानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥

lalāmāṅkaphālāṃ lasadnānalolāṃ
svabhaktaikapālāṃ yaśaḥśrīkapolām ;
kare tvakṣamālāṃ kanatpratnalolāṃ
bhaje śāradāmbāmajasraṃ madambām . 3 .

सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥

susīmantaveṇīṃ dṛśā nirjitaiṇīṃ
ramatkīravāṇīṃ namadvajrapāṇīm ;
sudhāmantharāsyāṃ mudā cintyaveṇīṃ
bhaje śāradāmbāmajasraṃ madambām . 4 .

सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मृतां तापसैः सर्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥

suśāntāṃ sudehāṃ dṛgante kacāntāṃ
lasatsallatāṅgīmanantāmacintyām ;
smṛtāṃ tāpasaiḥ sargapūrvasthitāṃ tāṃ
bhaje śāradāmbāmajasraṃ madambām . 5 .

कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥

kuraṅge turaṅge mṛgendre khagendre
marāle madebhe mahokṣe’dhirūḍhām ;
mahatyāṃ navamyāṃ sadā sāmarūpāṃ
bhaje śāradāmbāmajasraṃ madambām . 6 .

ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजन्मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥

jvalatkāntivahniṃ jaganmohanāṅgīṃ
bhajanmānasāmbhojasubhrāntabhṛṅgīm ;
nijastotrasaṅgītanṛtyaprabhāṅgīṃ
bhaje śāradāmbāmajasraṃ madambām . 7 .

भवाम्भोजनेत्राजसम्पूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारुताटङ्ककर्णां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥

bhavāmbhojanetrājasampūjyamānāṃ
lasanmandahāsaprabhāvaktracihnām ;
calaccañcalācārutāṭaṅkakarṇāṃ
bhaje śāradāmbāmajasraṃ madambām . 8 .

॥ शारदाभुजङ्गप्रयाताष्टकं सम्पूर्णम् ॥

. śāradābhujaṅgaprayātāṣṭakaṃ sampūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names