श्रीसुरेश्वराचार्य-अष्टोत्तरशतनामावलिः śrīsureśvarācārya-aṣṭottaraśatanāmāvaliḥ
ध्यानम्
dhyānam
विश्वं मायामयत्वेन रूपितं यत्प्रबोधतः ।
विश्वं च यत्स्वरूपं तं वार्तिकाचार्यमाश्रये ॥ 
viśvaṃ māyāmayatvena rūpitaṃ yatprabodhataḥ ;
viśvaṃ ca yatsvarūpaṃ taṃ vārtikācāryamāśraye .
अथ नामावलिः
atha nāmāvaliḥ
- श्रीमते नमः śrīmate namaḥ
 - सुरेश्वराचार्याय नमः sureśvarācāryāya namaḥ
 - धीमते नमः dhīmate namaḥ
 - ब्रह्मावतारकाय नमः brahmāvatārakāya namaḥ
 - शृङ्गाद्रिशारदापीठप्रथमाचार्ययोगिराजे नमः śṛṅgādriśāradāpīṭhaprathamācāryayogirāje namaḥ
 - श्रीशङ्कराज्ञावशगाय नमः śrīśaṅkarājñāvaśagāya namaḥ
 - शारदापूजनोत्सुकाय नमः śāradāpūjanotsukāya namaḥ
 - वार्तिकग्रन्थनिर्मात्रे नमः vārtikagranthanirmātre namaḥ
 - रम्यनैष्कर्म्यसिद्धिकृते नमः ramyanaiṣkarmyasiddhikṛte namaḥ
 - वेदशास्त्रार्थनिष्णाताय नमः vedaśāstrārthaniṣṇātāya namaḥ
 - वीतरागाय नमः vītarāgāya namaḥ
 - विचारकृते नमः vicārakṛte namaḥ
 - विद्वन्मयाय नमः vidvanmayāya namaḥ
 - वीतमोहाय नमः vītamohāya namaḥ
 - विद्यावते नमः vidyāvate namaḥ
 - विबुधाग्रण्ये नमः vibudhāgraṇye namaḥ
 - वैदिकाचारनिरताय नमः vaidikācāraniratāya namaḥ
 - वन्दारुजनवत्सलाय नमः vandārujanavatsalāya namaḥ
 - विद्वज्जनश्लाघनीयाय नमः vidvajjanaślāghanīyāya namaḥ
 - विद्याविनयभूषणाय नमः vidyāvinayabhūṣaṇāya namaḥ
 - भगवत्पादसच्छिष्याय नमः bhagavatpādasacchiṣyāya namaḥ
 - भाग्यवते नमः bhāgyavate namaḥ
 - भावुकप्रदाय नमः bhāvukapradāya namaḥ
 - भक्तिगम्याय नमः bhaktigamyāya namaḥ
 - भयापेताय नमः bhayāpetāya namaḥ
 - भक्तानुग्रहणोत्सुकाय नमः bhaktānugrahaṇotsukāya namaḥ
 - मीमांसाद्वयसञ्चारमृगेन्द्राय नमः mīmāṃsādvayasañcāramṛgendrāya namaḥ
 - मार्गदर्शकाय नमः mārgadarśakāya namaḥ
 - मीमांसान्यायनिर्णेत्रे नमः mīmāṃsānyāyanirṇetre namaḥ
 - मीमांसकधुरन्धराय नमः mīmāṃsakadhurandharāya namaḥ
 - मृदुभाषिणे नमः mṛdubhāṣiṇe namaḥ
 - मृदुस्वान्ताय नमः mṛdusvāntāya namaḥ
 - मन्दस्मेरमुखाम्बुजाय नमः mandasmeramukhāmbujāya namaḥ
 - कमण्डलुकराय नमः kamaṇḍalukarāya namaḥ
 - दण्डिने नमः daṇḍine namaḥ
 - ब्रह्मज्ञाय नमः brahmajñāya namaḥ
 - ब्रह्मचिन्तकाय नमः brahmacintakāya namaḥ
 - यजुःशाखिने नमः yajuḥśākhine namaḥ
 - यजुर्वेदमहावाक्यार्थकोविदाय नमः yajurvedamahāvākyārthakovidāya namaḥ
 - सकृच्छ्रवणसम्प्राप्तसाक्षात्काराय नमः sakṛcchravaṇasamprāptasākṣātkārāya namaḥ
 - जितेन्द्रियाय नमः jitendriyāya namaḥ
 - तैत्तिरीययजुर्भाष्यवार्तिकग्रन्थकारकाय नमः taittirīyayajurbhāṣyavārtikagranthakārakāya namaḥ
 - बृहदारण्यसद्भाष्यकृतवार्तिकविस्तराय नमः bṛhadāraṇyasadbhāṣyakṛtavārtikavistarāya namaḥ
 - पञ्चीकरणसद्ग्रन्थवृत्तिकाराय नमः pañcīkaraṇasadgranthavṛttikārāya namaḥ
 - महामतये नमः mahāmataye namaḥ
 - मानसोल्लासकरणाय नमः mānasollāsakaraṇāya namaḥ
 - मुदितात्मने नमः muditātmane namaḥ
 - मुनीश्वराय नमः munīśvarāya namaḥ
 - सर्वलोकसुविख्याताय नमः sarvalokasuvikhyātāya namaḥ
 - सर्वपूज्याय नमः sarvapūjyāya namaḥ
 - सुशोभनाय नमः suśobhanāya namaḥ
 - सर्वात्मभूताय नमः sarvātmabhūtāya namaḥ
 - सर्वज्ञाय नमः sarvajñāya namaḥ
 - सर्वशास्त्रविशारदाय नमः sarvaśāstraviśāradāya namaḥ
 - दक्षिणाम्नायपीठस्थाय नमः dakṣiṇāmnāyapīṭhasthāya namaḥ
 - दक्षिणाशागुरूत्तमाय नमः dakṣiṇāśāgurūttamāya namaḥ
 - दीनरक्षाकराय नमः dīnarakṣākarāya namaḥ
 - दान्ताय नमः dāntāya namaḥ
 - दयालवे नमः dayālave namaḥ
 - दिव्यदर्शनाय नमः divyadarśanāya namaḥ
 - कर्मब्रह्मस्वरूपज्ञाय नमः karmabrahmasvarūpajñāya namaḥ
 - ब्रह्मवादसमर्थकाय नमः brahmavādasamarthakāya namaḥ
 - ब्रह्मविद्यापराय नमः brahmavidyāparāya namaḥ
 - ब्रह्मविद्यामार्गप्रदर्शकाय नमः brahmavidyāmārgapradarśakāya namaḥ
 - ब्रह्मवित्सम्प्रदायज्ञाय नमः brahmavitsampradāyajñāya namaḥ
 - ब्रह्मण्याय नमः brahmaṇyāya namaḥ
 - ब्रह्मविद्वराय नमः brahmavidvarāya namaḥ
 - ब्रह्मानुचिन्तकाय नमः brahmānucintakāya namaḥ
 - योगिने नमः yogine namaḥ
 - ब्रह्मवर्चसभासुराय नमः brahmavarcasabhāsurāya namaḥ
 - सर्वसौभाग्यनिलयाय नमः sarvasaubhāgyanilayāya namaḥ
 - सर्ववेदार्थकोविदाय नमः sarvavedārthakovidāya namaḥ
 - सर्वाभीष्टप्रदाय नमः sarvābhīṣṭapradāya namaḥ
 - वाग्मिने नमः vāgmine namaḥ
 - सर्वदुःखनिवारकाय नमः sarvaduḥkhanivārakāya namaḥ
 - सर्वसंशयविच्छेत्रे नमः sarvasaṃśayavicchetre namaḥ
 - सर्वतोभद्रदायकाय नमः sarvatobhadradāyakāya namaḥ
 - सर्वसम्पत्प्रदाय नमः sarvasampatpradāya namaḥ
 - साक्षिणे नमः sākṣiṇe namaḥ
 - सर्वमङ्गलकारकाय नमः sarvamaṅgalakārakāya namaḥ
 - सर्वलोकभयत्रात्रे नमः sarvalokabhayatrātre namaḥ
 - सर्वापद्विनिवारकाय नमः sarvāpadvinivārakāya namaḥ
 - सर्वभक्तसमुद्धर्त्रे नमः sarvabhaktasamuddhartre namaḥ
 - सर्वसौख्यप्रदाय नमः sarvasaukhyapradāya namaḥ
 - सुहृदे नमः suhṛde namaḥ
 - भाष्यभावविशेषज्ञाय नमः bhāṣyabhāvaviśeṣajñāya namaḥ
 - भाष्यप्रवचनोत्सुकाय नमः bhāṣyapravacanotsukāya namaḥ
 - भाष्यगाम्भीर्यसन्द्रष्ट्रे नमः bhāṣyagāmbhīryasandraṣṭre namaḥ
 - भाष्ययुक्तिप्रसाधकाय नमः bhāṣyayuktiprasādhakāya namaḥ
 - भाष्यामृतास्वादलुब्धाय नमः bhāṣyāmṛtāsvādalubdhāya namaḥ
 - भाष्यरक्षणदक्षिणाय नमः bhāṣyarakṣaṇadakṣiṇāya namaḥ
 - भाष्यसिद्धान्तसारज्ञाय नमः bhāṣyasiddhāntasārajñāya namaḥ
 - भाष्याशयविवेचकाय नमः bhāṣyāśayavivecakāya namaḥ
 - भाष्यप्रचारनिरताय नमः bhāṣyapracāraniratāya namaḥ
 - भाष्यसारांशसङ्ग्रहिणे नमः bhāṣyasārāṃśasaṅgrahiṇe namaḥ
 - भाष्यसर्वांशसन्द्रष्ट्रे नमः bhāṣyasarvāṃśasandraṣṭre namaḥ
 - भाष्यामृतनिमग्नधिये नमः bhāṣyāmṛtanimagnadhiye namaḥ
 - वेदान्तसारमर्मज्ञाय नमः vedāntasāramarmajñāya namaḥ
 - वेदान्ताशयदर्शकाय नमः vedāntāśayadarśakāya namaḥ
 - वेदान्तनलिनीभृङ्गाय नमः vedāntanalinībhṛṅgāya namaḥ
 - वेदान्ताम्भोजभास्कराय नमः vedāntāmbhojabhāskarāya namaḥ
 - शृङ्गाद्रिवासरसिकाय नमः śṛṅgādrivāsarasikāya namaḥ
 - शारदापीठदेशिकाय नमः śāradāpīṭhadeśikāya namaḥ
 - रत्नगर्भगणेशानचन्द्रमौल्यादिपूजकाय नमः ratnagarbhagaṇeśānacandramaulyādipūjakāya namaḥ
 - शारदापीठतिलकाय नमः śāradāpīṭhatilakāya namaḥ
 - शारदालयपोषकाय नमः śāradālayapoṣakāya namaḥ
 - शारदापीठसद्भक्तसर्वाभीष्टप्रदायकाय नमः śāradāpīṭhasadbhaktasarvābhīṣṭapradāyakāya namaḥ
 - श्रीसुरेश्वराचार्यस्वामिने नमः śrīsureśvarācāryasvāmine namaḥ