श्रीकृष्णाष्टोत्तरशतनामावलिः śrīkṛṣṇāṣṭottaraśatanāmāvaliḥ
- श्रीकृष्णाय नमः śrīkṛṣṇāya namaḥ
 - कमलानाथाय नमः kamalānāthāya namaḥ
 - वासुदेवाय नमः vāsudevāya namaḥ
 - सनातनाय नमः sanātanāya namaḥ
 - वसुदेवात्मजाय नमः vasudevātmajāya namaḥ
 - पुण्याय नमः puṇyāya namaḥ
 - लीलामानुष-विग्रहाय नमः līlāmānuṣa-vigrahāya namaḥ
 - श्रीवत्सकौस्तुभधराय नमः śrīvatsakaustubhadharāya namaḥ
 - यशोदावत्सलाय नमः yaśodāvatsalāya namaḥ
 - हरये नमः haraye namaḥ
 - चतुर्भुजात्त-चक्रासि-गदा-शङ्खाद्युदायुधाय नमः caturbhujātta-cakrāsi-gadā-śaṅkhādyudāyudhāya namaḥ
 - देवकीनन्दनाय नमः devakīnandanāya namaḥ
 - श्रीशाय नमः śrīśāya namaḥ
 - नन्दगोपप्रियात्मजाय नमः nandagopapriyātmajāya namaḥ
 - यमुनावेगसंहारिणे नमः yamunāvegasaṃhāriṇe namaḥ
 - बलभद्रप्रियानुजाय नमः balabhadrapriyānujāya namaḥ
 - पूतनाजीवितहराय नमः pūtanājīvitaharāya namaḥ
 - शकटासुरभञ्जनाय नमः śakaṭāsurabhañjanāya namaḥ
 - नन्दव्रजजनानन्दिने नमः nandavrajajanānandine namaḥ
 - सच्चिदानन्दविग्रहाय नमः saccidānandavigrahāya namaḥ
 - नवनीतविलिप्ताङ्गाय नमः navanītaviliptāṅgāya namaḥ
 - नवनीतनटाय नमः navanītanaṭāya namaḥ
 - अनघाय नमः anaghāya namaḥ
 - नवनीतनवाहाराय नमः navanītanavāhārāya namaḥ
 - मुचुकुन्दप्रसादकाय नमः mucukundaprasādakāya namaḥ
 - षोडशस्त्रीसहस्रेशाय नमः ṣoḍaśastrīsahasreśāya namaḥ
 - त्रिभङ्गिने नमः tribhaṅgine namaḥ
 - मधुराकृतये नमः madhurākṛtaye namaḥ
 - शुकवागमृताब्धीन्दवे नमः śukavāgamṛtābdhīndave namaḥ
 - गोविन्दाय नमः govindāya namaḥ
 - गोविदां पतये नमः govidāṃ pataye namaḥ
 - वत्सवाटचराय नमः vatsavāṭacarāya namaḥ
 - अनन्ताय नमः anantāya namaḥ
 - धेनुकासुरभञ्जनाय नमः dhenukāsurabhañjanāya namaḥ
 - तृणीकृत तृणावर्ताय नमः tṛṇīkṛta tṛṇāvartāya namaḥ
 - यमलार्जुनभञ्जनाय नमः yamalārjunabhañjanāya namaḥ
 - उत्तानतालभेत्त्रे नमः uttānatālabhettre namaḥ
 - तमालश्यामलाकृतये नमः tamālaśyāmalākṛtaye namaḥ
 - गोपगोपीश्वराय नमः gopagopīśvarāya namaḥ
 - योगिने नमः yogine namaḥ
 - कोटिसूर्यसमप्रभाय नमः koṭisūryasamaprabhāya namaḥ
 - इलापतये नमः ilāpataye namaḥ
 - परस्मै ज्योतिषे नमः parasmai jyotiṣe namaḥ
 - यादवेन्द्राय नमः yādavendrāya namaḥ
 - यदूद्वहाय नमः yadūdvahāya namaḥ
 - वनमालिने नमः vanamāline namaḥ
 - पीतवाससे नमः pītavāsase namaḥ
 - पारिजातापहारकाय नमः pārijātāpahārakāya namaḥ
 - गोवर्धनाचलोद्धर्त्रे नमः govardhanācaloddhartre namaḥ
 - गोपालाय नमः gopālāya namaḥ
 - सर्वपालकाय नमः sarvapālakāya namaḥ
 - अजाय नमः ajāya namaḥ
 - निरञ्जनाय नमः nirañjanāya namaḥ
 - कामजनकाय नमः kāmajanakāya namaḥ
 - कञ्जलोचनाय नमः kañjalocanāya namaḥ
 - मधुघ्ने नमः madhughne namaḥ
 - मथुरानाथाय नमः mathurānāthāya namaḥ
 - द्वारकानायकाय नमः dvārakānāyakāya namaḥ
 - बलिने नमः baline namaḥ
 - बृन्दावनान्तस्सञ्चारिणे नमः bṛndāvanāntassañcāriṇe namaḥ
 - तुलसीदाम-भूषणाय नमः tulasīdāma-bhūṣaṇāya namaḥ
 - स्यमन्तकमणेर्हर्त्रे नमः syamantakamaṇerhartre namaḥ
 - नरनारायणात्मकाय नमः naranārāyaṇātmakāya namaḥ
 - कुब्जाकृष्टाम्बरधराय नमः kubjākṛṣṭāmbaradharāya namaḥ
 - मायिने नमः māyine namaḥ
 - परमपूरुषाय नमः paramapūruṣāya namaḥ
 - मुष्टिकासुर-चाणूर-मल्लयुद्ध-विशारदाय नमः muṣṭikāsura-cāṇūra-mallayuddha-viśāradāya namaḥ
 - संसारवैरिणे नमः saṃsāravairiṇe namaḥ
 - कंसारये नमः kaṃsāraye namaḥ
 - मुरारये नमः murāraye namaḥ
 - नरकान्तकाय नमः narakāntakāya namaḥ
 - अनादि-ब्रह्मचारिणे नमः anādi-brahmacāriṇe namaḥ
 - कृष्णाव्यसन-कर्शकाय नमः kṛṣṇāvyasana-karśakāya namaḥ
 - शिशुपालशिरश्छेत्रे नमः śiśupālaśiraśchetre namaḥ
 - दुर्योधनकुलान्तकाय नमः duryodhanakulāntakāya namaḥ
 - विदुराक्रूर-वरदाय नमः vidurākrūra-varadāya namaḥ
 - विश्वरूपप्रदर्शकाय नमः viśvarūpapradarśakāya namaḥ
 - सत्यवाचे नमः satyavāce namaḥ
 - सत्यसङ्कल्पाय नमः satyasaṅkalpāya namaḥ
 - सत्यभामारताय नमः satyabhāmāratāya namaḥ
 - जयिने नमः jayine namaḥ
 - सुभद्रा-पूर्वजाय नमः subhadrā-pūrvajāya namaḥ
 - जिष्णवे नमः jiṣṇave namaḥ
 - भीष्ममुक्ति-प्रदायकाय नमः bhīṣmamukti-pradāyakāya namaḥ
 - जगद्गुरवे नमः jagadgurave namaḥ
 - जगन्नाथाय नमः jagannāthāya namaḥ
 - वेणुनाद-विशारदाय नमः veṇunāda-viśāradāya namaḥ
 - वृषभासुर-विध्वंसिने नमः vṛṣabhāsura-vidhvaṃsine namaḥ
 - बाणासुर-करान्तकाय नमः bāṇāsura-karāntakāya namaḥ
 - युधिष्ठिर-प्रतिष्ठात्रे नमः yudhiṣṭhira-pratiṣṭhātre namaḥ
 - बर्हिबर्हावतंसकाय नमः barhibarhāvataṃsakāya namaḥ
 - पार्थसारथये नमः pārthasārathaye namaḥ
 - अव्यक्त-गीतामृत-महोदधये नमः avyakta-gītāmṛta-mahodadhaye namaḥ
 - कालीय-फणिमाणिक्य-रञ्जित-श्रीपदाम्बुजाय नमः kālīya-phaṇimāṇikya-rañjita-śrīpadāmbujāya namaḥ
 - दामोदराय नमः dāmodarāya namaḥ
 - यज्ञभोक्त्रे नमः yajñabhoktre namaḥ
 - दानवेन्द्र-विनाशनाय नमः dānavendra-vināśanāya namaḥ
 - नारायणाय नमः nārāyaṇāya namaḥ
 - परस्मैब्रह्मणे नमः parasmaibrahmaṇe namaḥ
 - पन्नगाशन-वाहनाय नमः pannagāśana-vāhanāya namaḥ
 - जलक्रीडा-समासक्त-गोपीवस्त्रापहारकाय नमः jalakrīḍā-samāsakta-gopīvastrāpahārakāya namaḥ
 - पुण्यश्लोकाय नमः puṇyaślokāya namaḥ
 - तीर्थकराय नमः tīrthakarāya namaḥ
 - वेदवेद्याय नमः vedavedyāya namaḥ
 - दयानिधये नमः dayānidhaye namaḥ
 - सर्वतीर्थात्मकाय नमः sarvatīrthātmakāya namaḥ
 - सर्वग्रह-रूपिणे नमः sarvagraha-rūpiṇe namaḥ
 - परात्पराय नमः parātparāya namaḥ
 - श्रीगोपालकृष्णस्वामिने नमः śrīgopālakṛṣṇasvāmine namaḥ
 
इति श्रीकृष्णाष्टोत्तरशतनामावलिः समाप्ता
iti śrīkṛṣṇāṣṭottaraśatanāmāvaliḥ samāptā