नारायणाष्टोत्तरशतनामावलिः nārāyaṇāṣṭottaraśatanāmāvaliḥ
- नारायणाय नमः nārāyaṇāya namaḥ
 - नराय नमः narāya namaḥ
 - शौरये नमः śauraye namaḥ
 - चक्रपाणये नमः cakrapāṇaye namaḥ
 - जनार्दनाय नमः janārdanāya namaḥ
 - वासुदेवाय नमः vāsudevāya namaḥ
 - जगद्योनये नमः jagadyonaye namaḥ
 - वामनाय नमः vāmanāya namaḥ
 - ज्ञानपञ्जराय नमः jñānapañjarāya namaḥ
 - श्रीवल्लभाय नमः śrīvallabhāya namaḥ
 - जगन्नाथाय नमः jagannāthāya namaḥ
 - चतुर्मूर्तये नमः caturmūrtaye namaḥ
 - चतुर्भुजाय नमः caturbhujāya namaḥ
 - देवदेवाय नमः devadevāya namaḥ
 - हृषीकेशाय नमः hṛṣīkeśāya namaḥ
 - शङ्कराय नमः śaṅkarāya namaḥ
 - गरुडध्वजाय नमः garuḍadhvajāya namaḥ
 - नारसिंहाय नमः nārasiṃhāya namaḥ
 - महादेवाय नमः mahādevāya namaḥ
 - स्वयम्भुवे नमः svayambhuve namaḥ
 - भुवनेश्वराय नमः bhuvaneśvarāya namaḥ
 - श्रीधराय नमः śrīdharāya namaḥ
 - देवकीपुत्राय नमः devakīputrāya namaḥ
 - पार्थसारथये नमः pārthasārathaye namaḥ
 - अच्युताय नमः acyutāya namaḥ
 - शङ्खपाणये नमः śaṅkhapāṇaye namaḥ
 - परञ्ज्योतिषे नमः parañjyotiṣe namaḥ
 - आत्मज्योतिषे नमः ātmajyotiṣe namaḥ
 - अचञ्चलाय नमः acañcalāya namaḥ
 - श्रीवत्साङ्काय नमः śrīvatsāṅkāya namaḥ
 - अखिलाधाराय नमः akhilādhārāya namaḥ
 - सर्वलोकपतये नमः sarvalokapataye namaḥ
 - प्रभवे नमः prabhave namaḥ
 - त्रिविक्रमाय नमः trivikramāya namaḥ
 - त्रिकालज्ञाय नमः trikālajñāya namaḥ
 - त्रिधाम्ने नमः tridhāmne namaḥ
 - करुणाकराय नमः karuṇākarāya namaḥ
 - सर्वज्ञाय नमः sarvajñāya namaḥ
 - सर्वगाय नमः sarvagāya namaḥ
 - सर्वस्मै नमः sarvasmai namaḥ
 - सर्वेशाय नमः sarveśāya namaḥ
 - सर्वसाक्षिकाय नमः sarvasākṣikāya namaḥ
 - हरये नमः haraye namaḥ
 - शार्ङ्गिणे नमः śārṅgiṇe namaḥ
 - हराय नमः harāya namaḥ
 - शेषाय नमः śeṣāya namaḥ
 - हृषीकेशाय नमः hṛṣīkeśāya namaḥ
 - हलायुधाय नमः halāyudhāya namaḥ
 - सहस्रबाहवे नमः sahasrabāhave namaḥ
 - अव्यक्ताय नमः avyaktāya namaḥ
 - सहस्राक्षाय नमः sahasrākṣāya namaḥ
 - अक्षराय नमः akṣarāya namaḥ
 - क्षराय नमः kṣarāya namaḥ
 - गजारिघ्नाय नमः gajārighnāya namaḥ
 - केशवाय नमः keśavāya namaḥ
 - केशिमर्दनाय नमः keśimardanāya namaḥ
 - कैटभारये नमः kaiṭabhāraye namaḥ
 - अविद्यारये नमः avidyāraye namaḥ
 - कामदाय नमः kāmadāya namaḥ
 - कमलेक्षणाय नमः kamalekṣaṇāya namaḥ
 - हंसशत्रवे नमः haṃsaśatrave namaḥ
 - अधर्मशत्रवे नमः adharmaśatrave namaḥ
 - काकुत्स्थाय नमः kākutsthāya namaḥ
 - खगवाहनाय नमः khagavāhanāya namaḥ
 - नीलाम्बुदद्युतये नमः nīlāmbudadyutaye namaḥ
 - नित्याय नमः nityāya namaḥ
 - नित्यतृप्ताय नमः nityatṛptāya namaḥ
 - नित्यानन्दाय नमः nityānandāya namaḥ
 - सुराध्यक्षाय नमः surādhyakṣāya namaḥ
 - निर्विकल्पाय नमः nirvikalpāya namaḥ
 - निरञ्जनाय नमः nirañjanāya namaḥ
 - ब्रह्मण्याय नमः brahmaṇyāya namaḥ
 - पृथिवीनाथाय नमः pṛthivīnāthāya namaḥ
 - पीतवाससे नमः pītavāsase namaḥ
 - गुहाश्रयाय नमः guhāśrayāya namaḥ
 - वेदगर्भाय नमः vedagarbhāya namaḥ
 - विभवे नमः vibhave namaḥ
 - विष्णवे नमः viṣṇave namaḥ
 - श्रीमते नमः śrīmate namaḥ
 - त्रैलोक्यभूषणाय नमः trailokyabhūṣaṇāya namaḥ
 - यज्ञमूर्तये नमः yajñamūrtaye namaḥ
 - अमेयात्मने नमः ameyātmane namaḥ
 - वरदाय नमः varadāya namaḥ
 - वासवानुजाय नमः vāsavānujāya namaḥ
 - जितेन्द्रियाय नमः jitendriyāya namaḥ
 - जितक्रोधाय नमः jitakrodhāya namaḥ
 - समदृष्टये नमः samadṛṣṭaye namaḥ
 - सनातनाय नमः sanātanāya namaḥ
 - भक्तप्रियाय नमः bhaktapriyāya namaḥ
 - जगत्पूज्याय नमः jagatpūjyāya namaḥ
 - परमात्मने नमः paramātmane namaḥ
 - असुरान्तकाय नमः asurāntakāya namaḥ
 - सर्वलोकानामन्तकाय नमः sarvalokānāmantakāya namaḥ
 - अनन्ताय नमः anantāya namaḥ
 - अनन्तविक्रमाय नमः anantavikramāya namaḥ
 - मायाधाराय नमः māyādhārāya namaḥ
 - निराधाराय नमः nirādhārāya namaḥ
 - सर्वाधाराय नमः sarvādhārāya namaḥ
 - धराधराय नमः dharādharāya namaḥ
 - निष्कलङ्काय नमः niṣkalaṅkāya namaḥ
 - निराभासाय नमः nirābhāsāya namaḥ
 - निष्प्रपञ्चाय नमः niṣprapañcāya namaḥ
 - निरामयाय नमः nirāmayāya namaḥ
 - भक्तवश्याय नमः bhaktavaśyāya namaḥ
 - महोदाराय नमः mahodārāya namaḥ
 - पुण्यकीर्तये नमः puṇyakīrtaye namaḥ
 - पुरातनाय नमः purātanāya namaḥ
 - त्रिकालज्ञाय नमः trikālajñāya namaḥ
 - चतुर्भुजाय नमः caturbhujāya namaḥ
 - श्रीलक्ष्मीनारायणस्वामिने नमः śrīlakṣmīnārāyaṇasvāmine namaḥ
 
इति श्रीनारायणाष्टोत्तरशतनामावलिः समाप्ता
iti śrīnārāyaṇāṣṭottaraśatanāmāvaliḥ samāptā