Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

यमुनाष्टकम् (२) yamunāṣṭakam (2)

कृपापारावारां तपनतनयां तापशमनीं
मुरारिप्रेयस्यां भवभयदवां भक्तवरदाम् ।
विपज्जालोन्मुक्तां श्रियमपि सुखाप्तेः प्रददतीं
सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥ १ ॥

kṛpāpārāvārāṃ tapanatanayāṃ tāpaśamanīṃ
murāripreyasyāṃ bhavabhayadavāṃ bhaktavaradām ;
vipajjālonmuktāṃ śriyamapi sukhāpteḥ pradadatīṃ
sadā dhīro nūnaṃ bhajati yamunāṃ nityaphaladām . 1 .

मधुवनचारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते
मधुरिपुभूषणि माधवतोषिणि गोकुलभीतिविनाशकृते ।
जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥२॥

madhuvanacāriṇi bhāskaravāhini jāhnavisaṅgini sindhusute
madhuripubhūṣaṇi mādhavatoṣiṇi gokulabhītivināśakṛte ;
jagadaghamocini mānasadāyini keśavakelinidānagate
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .2.

अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे
परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे ।
व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥३॥

ayi madhure madhumodavilāsini śailavidāriṇi vegapare
parijanapālini duṣṭaniṣūdini vāñchitakāmavilāsadhare ;
vrajapuravāsijanārjitapātakahāriṇi viśvajanoddharike
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .3.

अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं
गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् ।
ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥४॥

ativipadambudhimagnajanaṃ bhavatāpaśatākulamānasakaṃ
gatimatihīnamaśeṣabhayākulamāgatapādasarojayugam ;
ṛṇabhayabhītimaniṣkṛtipātakakoṭiśatāyutapuñjataraṃ
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .4.

नवजलदद्युतिकोटिलसत्तनुहेममयाभररञ्जितके
तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचेलधरे ।
मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥५॥

navajaladadyutikoṭilasattanuhemamayābhararañjitake
taḍidavahelipadāñcalacañcalaśobhitapītasuceladhare ;
maṇimayabhūṣaṇacitrapaṭāsanarañjitagañjitabhānukare
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .5.

शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे
उच्चकुलाचलराजितमैक्तिकहारमयाभररोदसिके ।
नवमणिकोटिकभास्करकञ्चुकशोभिततारकहारयुते
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥६॥

śubhapuline madhumattayadūdbhavarāsamahotsavakelibhare
uccakulācalarājitamaiktikahāramayābhararodasike ;
navamaṇikoṭikabhāskarakañcukaśobhitatārakahārayute
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .6.

करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके
मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके ।
मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥७॥

karivaramauktikanāsikabhūṣaṇavātacamatkṛtacañcalake
mukhakamalāmalasaurabhacañcalamattamadhuvratalocanike ;
maṇigaṇakuṇḍalalolaparisphuradākulagaṇḍayugāmalake
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .7.

कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके
धिमिधिमिधिमिधिमितालविनोदितमानसमञ्जुलपादगते ।
तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥८॥

kalaravanūpurahemamayācitapādasaroruhasāruṇike
dhimidhimidhimidhimitālavinoditamānasamañjulapādagate ;
tava padapaṅkajamāśritamānavacittasadākhilatāpahare
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .8.

भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो
यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया ।
हयाह्रेषैः कामं करकुसुमपुञ्जै रविसुतां
सदा भोक्ता भोगान्मरणसमये याति हरिताम् ॥ ९ ॥

bhavottāpāmbhodhau nipatitajano durgatiyuto
yadi stauti prātaḥ pratidinamananyāśrayatayā ;
hayāhreṣaiḥ kāmaṃ karakusumapuñjai ravisutāṃ
sadā bhoktā bhogānmaraṇasamaye yāti haritām . 9 .

॥ यमुनाष्टकं सम्पूर्णम् ॥

. yamunāṣṭakaṃ sampūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names