Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

यमुनाष्टकम् (१) yamunāṣṭakam (1)

मुरारिकायकालिमाललामवारिधारिणी
तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी ।
मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ १ ॥

murārikāyakālimālalāmavāridhāriṇī
tṛṇīkṛtatriviṣṭapā trilokaśokahāriṇī ;
manonukūlakūlakuñjapuñjadhūtadurmadā
dhunotu no manomalaṃ kalindanandinī sadā . 1 .

मलापहारिवारिपूरभूरिमण्डितामृता
भृशं प्रपातकप्रभञ्जनातिपण्डितानिशम् ।
सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ २ ॥

malāpahārivāripūrabhūrimaṇḍitāmṛtā
bhṛśaṃ prapātakaprabhañjanātipaṇḍitāniśam ;
sunandanandanāṅgasaṅgarāgarañjitā hitā
dhunotu no manomalaṃ kalindanandinī sadā . 2 .

लसत्तरङ्गसङ्गधूतभूतजातपातका
नवीनमाधुरीधुरीणभक्तजातचातका ।
तटान्तवासदासहंससंवृताह्नि कामदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ३ ॥

lasattaraṅgasaṅgadhūtabhūtajātapātakā
navīnamādhurīdhurīṇabhaktajātacātakā ;
taṭāntavāsadāsahaṃsasaṃvṛtāhni kāmadā
dhunotu no manomalaṃ kalindanandinī sadā . 3 .

विहाररासखेदभेदधीरतीरमारुता
गता गिरामगोचरे यदीयनीरचारुता ।
प्रवाहसाहचर्यपूतमेदिनीनदीनदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ४ ॥

vihārarāsakhedabhedadhīratīramārutā
gatā girāmagocare yadīyanīracārutā ;
pravāhasāhacaryapūtamedinīnadīnadā
dhunotu no manomalaṃ kalindanandinī sadā . 4 .

तरङ्गसङ्गसैकतान्तराञ्चिता सदाऽसिता
शरन्निशाकरांशुमञ्जुमञ्जरीसभाजिता ।
भवार्चनाप्रचारणाम्बुनाधुना विशारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ५ ॥

taraṅgasaṅgasaikatāntarāñcitā sadā’sitā
śaranniśākarāṃśumañjumañjarīsabhājitā ;
bhavārcanāpracāraṇāmbunādhunā viśāradā
dhunotu no manomalaṃ kalindanandinī sadā . 5 .

जलान्तकेलिकारिचारुराधिकाङ्गरागिणीं
स्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनी ।
स्वदत्तसुप्तसप्तसिन्धुभेदनातिकोविदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ६ ॥

jalāntakelikāricārurādhikāṅgarāgiṇīṃ
svabharturanyadurlabhāṅgatāṅgatāṃśabhāginī ;
svadattasuptasaptasindhubhedanātikovidā
dhunotu no manomalaṃ kalindanandinī sadā . 6 .

जलच्युताच्युताङ्गरागलम्पटालिशालिनी
विलोलराधिकाकचान्तचम्पकालिमालिनी ।
सदावगाहनावतीर्णभर्तृभृत्यनारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ७ ॥

jalacyutācyutāṅgarāgalampaṭāliśālinī
vilolarādhikākacāntacampakālimālinī ;
sadāvagāhanāvatīrṇabhartṛbhṛtyanāradā
dhunotu no manomalaṃ kalindanandinī sadā . 7 .

सदैव नन्दनन्दकेलिशालिकुञ्जमञ्जुला
तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला ।
जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ८ ॥

sadaiva nandanandakeliśālikuñjamañjulā
taṭotthaphullamallikākadambareṇusūjjvalā ;
jalāvagāhināṃ nṛṇāṃ bhavābdhisindhupāradā
dhunotu no manomalaṃ kalindanandinī sadā . 8 .

॥ यमुनाष्टकं सम्पूर्णम् ॥

. yamunāṣṭakaṃ sampūrṇam .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God