Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

यमुनाष्टकम् (१) yamunāṣṭakam (1)

मुरारिकायकालिमाललामवारिधारिणी
तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी ।
मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ १ ॥

murārikāyakālimālalāmavāridhāriṇī
tṛṇīkṛtatriviṣṭapā trilokaśokahāriṇī ;
manonukūlakūlakuñjapuñjadhūtadurmadā
dhunotu no manomalaṃ kalindanandinī sadā . 1 .

मलापहारिवारिपूरभूरिमण्डितामृता
भृशं प्रपातकप्रभञ्जनातिपण्डितानिशम् ।
सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ २ ॥

malāpahārivāripūrabhūrimaṇḍitāmṛtā
bhṛśaṃ prapātakaprabhañjanātipaṇḍitāniśam ;
sunandanandanāṅgasaṅgarāgarañjitā hitā
dhunotu no manomalaṃ kalindanandinī sadā . 2 .

लसत्तरङ्गसङ्गधूतभूतजातपातका
नवीनमाधुरीधुरीणभक्तजातचातका ।
तटान्तवासदासहंससंवृताह्नि कामदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ३ ॥

lasattaraṅgasaṅgadhūtabhūtajātapātakā
navīnamādhurīdhurīṇabhaktajātacātakā ;
taṭāntavāsadāsahaṃsasaṃvṛtāhni kāmadā
dhunotu no manomalaṃ kalindanandinī sadā . 3 .

विहाररासखेदभेदधीरतीरमारुता
गता गिरामगोचरे यदीयनीरचारुता ।
प्रवाहसाहचर्यपूतमेदिनीनदीनदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ४ ॥

vihārarāsakhedabhedadhīratīramārutā
gatā girāmagocare yadīyanīracārutā ;
pravāhasāhacaryapūtamedinīnadīnadā
dhunotu no manomalaṃ kalindanandinī sadā . 4 .

तरङ्गसङ्गसैकतान्तराञ्चिता सदाऽसिता
शरन्निशाकरांशुमञ्जुमञ्जरीसभाजिता ।
भवार्चनाप्रचारणाम्बुनाधुना विशारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ५ ॥

taraṅgasaṅgasaikatāntarāñcitā sadā’sitā
śaranniśākarāṃśumañjumañjarīsabhājitā ;
bhavārcanāpracāraṇāmbunādhunā viśāradā
dhunotu no manomalaṃ kalindanandinī sadā . 5 .

जलान्तकेलिकारिचारुराधिकाङ्गरागिणीं
स्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनी ।
स्वदत्तसुप्तसप्तसिन्धुभेदनातिकोविदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ६ ॥

jalāntakelikāricārurādhikāṅgarāgiṇīṃ
svabharturanyadurlabhāṅgatāṅgatāṃśabhāginī ;
svadattasuptasaptasindhubhedanātikovidā
dhunotu no manomalaṃ kalindanandinī sadā . 6 .

जलच्युताच्युताङ्गरागलम्पटालिशालिनी
विलोलराधिकाकचान्तचम्पकालिमालिनी ।
सदावगाहनावतीर्णभर्तृभृत्यनारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ७ ॥

jalacyutācyutāṅgarāgalampaṭāliśālinī
vilolarādhikākacāntacampakālimālinī ;
sadāvagāhanāvatīrṇabhartṛbhṛtyanāradā
dhunotu no manomalaṃ kalindanandinī sadā . 7 .

सदैव नन्दनन्दकेलिशालिकुञ्जमञ्जुला
तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला ।
जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ८ ॥

sadaiva nandanandakeliśālikuñjamañjulā
taṭotthaphullamallikākadambareṇusūjjvalā ;
jalāvagāhināṃ nṛṇāṃ bhavābdhisindhupāradā
dhunotu no manomalaṃ kalindanandinī sadā . 8 .

॥ यमुनाष्टकं सम्पूर्णम् ॥

. yamunāṣṭakaṃ sampūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names