Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

तुङ्गास्तवः tuṅgāstavaḥ

शृङ्गेरी जगद्गुरुश्रीचन्द्रशेखरभारती महास्वामिभिः विरचितः

śṛṅgerī jagadguruśrīcandraśekharabhāratī mahāsvāmibhiḥ viracitaḥ

किं वर्णयामि तव देवि महत्त्वमम्ब
यद्वेदगीतमहिमाऽपि सुरस्रवन्ती |
सङ्गं स्वयं वितनुते कटके समेत्य
साकं त्वया वसति मासमपीह तुङ्गे ||१||

kiṃ varṇayāmi tava devi mahattvamamba
yadvedagītamahimā’pi surasravantī |
saṅgaṃ svayaṃ vitanute kaṭake sametya
sākaṃ tvayā vasati māsamapīha tuṅge ||1||

यो मानवस्तव जले स्नपनं विधत्ते
किं भाग्यमस्य कथयामि मलघ्नि तुङ्गे |
मद्रूपमेतु मनुजोऽयमिति प्रवादं
विष्ण्वीश्वरौ कुरुत आदिविनाशशून्यम् ||२||

yo mānavastava jale snapanaṃ vidhatte
kiṃ bhāgyamasya kathayāmi malaghni tuṅge |
madrūpametu manujo’yamiti pravādaṃ
viṣṇvīśvarau kuruta ādivināśaśūnyam ||2||

दुःखसम्भिन्नसुखदा देवास्तिष्ठन्तु भूरिशः |
दुःखासम्भिन्नसुखदां तुङ्गभद्रां नमाम्यहम् ||३||

duḥkhasambhinnasukhadā devāstiṣṭhantu bhūriśaḥ |
duḥkhāsambhinnasukhadāṃ tuṅgabhadrāṃ namāmyaham ||3||

भक्तजनप्रसृतेयं करुणाधारा विभाति तुङ्गायाः |
स्रोतोरूपं दधती स्नातृजनानां समस्तपापहरा ||४||

bhaktajanaprasṛteyaṃ karuṇādhārā vibhāti tuṅgāyāḥ |
srotorūpaṃ dadhatī snātṛjanānāṃ samastapāpaharā ||4||

मज्जले स्नपनकर्तृनराणां तुङ्गभद्रमनिशं करवाणि |
सूचनाय भवती करुणार्द्रे तादृशं किल दधात्यभिधानम् ||५||

majjale snapanakartṛnarāṇāṃ tuṅgabhadramaniśaṃ karavāṇi |
sūcanāya bhavatī karuṇārdre tādṛśaṃ kila dadhātyabhidhānam ||5||

तुङ्गे शुभदतरङ्गे मकरतुरङ्गेऽक्षिनिर्जितकुरङ्गे |
शृङ्गेरी पुररङ्गे कचधुतभृङ्गे रमस्व हृद्रङ्गे ||६||

tuṅge śubhadataraṅge makaraturaṅge’kṣinirjitakuraṅge |
śṛṅgerī puraraṅge kacadhutabhṛṅge ramasva hṛdraṅge ||6||

धिग् लोचने परमसुन्दरतुङ्गभद्रा-
सन्दर्शनेन रहिते रसनां च तां धिक् |
या स्वादयेन्न किटिजन्मपयस्तथात्र
न स्नाति योऽस्य मनुजस्य धिगस्तु जन्म ||७||

dhig locane paramasundaratuṅgabhadrā-
sandarśanena rahite rasanāṃ ca tāṃ dhik |
yā svādayenna kiṭijanmapayastathātra
na snāti yo’sya manujasya dhigastu janma ||7||

त्वदीयं तुङ्गेऽम्भो बहुमधुरिमाढ्यं ह्यमृतवत्
ततः सर्वं जात्या जलममृतशब्दप्रगदितम् |
त्वदन्यासामम्भः प्रकटसरितां यद्विषनिभं
ततः सर्वं जात्या विषमिति च शब्देन गदितम् ||८||

tvadīyaṃ tuṅge’mbho bahumadhurimāḍhyaṃ hyamṛtavat
tataḥ sarvaṃ jātyā jalamamṛtaśabdapragaditam |
tvadanyāsāmambhaḥ prakaṭasaritāṃ yadviṣanibhaṃ
tataḥ sarvaṃ jātyā viṣamiti ca śabdena gaditam ||8||

इति शृङ्गेरी जगद्गुरु श्रीचन्द्रशेखरभारती महास्वामिभिः कृतः तुङ्गास्तवः समाप्तः

iti śṛṅgerī jagadguru śrīcandraśekharabhāratī mahāsvāmibhiḥ kṛtaḥ tuṅgāstavaḥ samāptaḥ


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names