Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

तुङ्गभद्रास्तुतिः tuṅgabhadrāstutiḥ

ब्रह्माण्डपुराणान्तर्गत-तुङ्गभद्रामाहात्म्ये

brahmāṇḍapurāṇāntargata-tuṅgabhadrāmāhātmye

श्रीविभाण्डक उवाच

śrīvibhāṇḍaka uvāca

वराहदेहसम्भूते गिरिजे पापभञ्जिनि |
दर्शनान्मुक्तिदे देवि महापातकिनामपि ॥१॥

varāhadehasambhūte girije pāpabhañjini |
darśanānmuktide devi mahāpātakināmapi .1.

वाग्देवी त्वं महालक्ष्मीः गिरिजासि शची तथा |
प्रभा सूर्यस्य देवेशि मरीचिस्त्वं कलानिधेः ॥२॥

vāgdevī tvaṃ mahālakṣmīḥ girijāsi śacī tathā |
prabhā sūryasya deveśi marīcistvaṃ kalānidheḥ .2.

पर्जन्यस्य यथा विद्युद्विष्णोर्माया त्वमेव हि |
तृणगुल्मलतावृक्षाः सिद्धा देवा उदीरिताः ॥३॥

parjanyasya yathā vidyudviṣṇormāyā tvameva hi |
tṛṇagulmalatāvṛkṣāḥ siddhā devā udīritāḥ .3.

दृष्टा स्पृष्टा तथा पीता वन्दिता चावगाहिता |
मुक्तिदे पापिनां देवि शतकृत्वो नमो नमः ॥४॥

dṛṣṭā spṛṣṭā tathā pītā vanditā cāvagāhitā |
muktide pāpināṃ devi śatakṛtvo namo namaḥ .4.

माण्डव्य उवाच

māṇḍavya uvāca

नमस्ते तुङ्गभद्रायै नमस्ते हरिदेहजे ।
नमस्ते वेदगिरिजे श्रीशैलपदभाजिनि ॥१॥

namaste tuṅgabhadrāyai namaste haridehaje ;
namaste vedagirije śrīśailapadabhājini .1.

विष्णुमाये विष्णुरूपे विष्वक्सेनप्रियेऽनघे ।
विश्वम्भरे विशालाक्षि विलसत्कूलसंयुते ।
विलोकय विनोदेन कुरु मां विगतैनसम् ॥२॥

viṣṇumāye viṣṇurūpe viṣvaksenapriye’naghe ;
viśvambhare viśālākṣi vilasatkūlasaṃyute ;
vilokaya vinodena kuru māṃ vigatainasam .2.

त्वद्वातवीजिता भूता विमलाघा भवन्ति हि ।
दर्शनात् स्पर्शनात् पानाद्वक्तव्यं किं नु विद्यते ॥३॥

tvadvātavījitā bhūtā vimalāghā bhavanti hi ;
darśanāt sparśanāt pānādvaktavyaṃ kiṃ nu vidyate .3.

दृष्ट्वा जन्मशतं पापं स्पृष्ट्वा जन्मशतत्रयम् ।
पीत्वा जन्मसहस्राणां पापं नाशय मङ्गले ॥४॥

dṛṣṭvā janmaśataṃ pāpaṃ spṛṣṭvā janmaśatatrayam ;
pītvā janmasahasrāṇāṃ pāpaṃ nāśaya maṅgale .4.

पुत्रान् दारान् धनं धान्यं पशुवस्त्राणि ये नराः ।
कामान्मज्जनशीलास्ते यान्ति तत्फलमञ्जसा ।
भुक्त्वा यान्ति हरेः स्थानं यावदाचन्द्रतारकम् ॥५॥

putrān dārān dhanaṃ dhānyaṃ paśuvastrāṇi ye narāḥ ;
kāmānmajjanaśīlāste yānti tatphalamañjasā ;
bhuktvā yānti hareḥ sthānaṃ yāvadācandratārakam .5.

|| इति ब्रह्माण्डपुराणे तुङ्गभद्रामाहात्म्ये श्रीतुङ्गभद्रास्तुतिः समाप्ता ||

|| iti brahmāṇḍapurāṇe tuṅgabhadrāmāhātmye śrītuṅgabhadrāstutiḥ samāptā ||


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names