Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गङ्गाष्टकम् gaṅgāṣṭakam

भगवति भवलीलामौलिमाले तवाम्भः-
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥ १ ॥

bhagavati bhavalīlāmaulimāle tavāmbhaḥ-
kaṇamaṇuparimāṇaṃ prāṇino ye spṛśanti ;
amaranagaranārīcāmaragrāhiṇīnāṃ
vigatakalikalaṅkātaṅkamaṅke luṭhanti . 1 .

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती ।
क्षोणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥ २ ॥

brahmāṇḍaṃ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlokādāpatantī kanakagiriguhāgaṇḍaśailātskhalantī ;
kṣoṇīpṛṣṭhe luṭhantī duritacayacamūrnirbharaṃ bhartsayantī
pāthodhiṃ pūrayantī suranagarasaritpāvanī naḥ punātu . 2 .

मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं
पायान्नो गाङ्गमम्भः करिकरमकराक्रान्तरंहस्तरङ्गम् ॥ ३ ॥

majjanmātaṅgakumbhacyutamadamadirāmodamattālijālaṃ
snānaiḥ siddhāṅganānāṃ kucayugavigalatkuṅkumāsaṅgapiṅgam ;
sāyaṃ prātarmunīnāṃ kuśakusumacayaiśchannatīrasthanīraṃ
pāyānno gāṅgamambhaḥ karikaramakarākrāntaraṃhastaraṅgam . 3 .

आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ ४ ॥

ādāvādipitāmahasya niyamavyāpārapātre jalaṃ
paścātpannagaśāyino bhagavataḥ pādodakaṃ pāvanam ;
bhūyaḥ śambhujaṭāvibhūṣaṇamaṇirjahnormaharṣeriyaṃ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī pātu mām . 4 .

शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।
शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ ५ ॥

śailendrādavatāriṇī nijajale majjajjanottāriṇī
pārāvāravihāriṇī bhavabhayaśreṇīsamutsāriṇī ;
śeṣāheranukāriṇī haraśirovallīdalākāriṇī
kāśīprāntavihāriṇī vijayate gaṅgā manohāriṇī . 5 .

कुतोऽवीची वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुरनिवासं वितरसि ।
त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां
तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ६ ॥

kuto’vīcī vīcistava yadi gatā locanapathaṃ
tvamāpītā pītāmbarapuranivāsaṃ vitarasi ;
tvadutsaṅge gaṅge patati yadi kāyastanubhṛtāṃ
tadā mātaḥ śātakratavapadalābho’pyatilaghuḥ . 6 .

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥

bhagavati tava tīre nīramātrāśano’haṃ
vigataviṣayatṛṣṇaḥ kṛṣṇamārādhayāmi ;
sakalakaluṣabhaṅge svargasopānasaṅge
taralatarataraṅge devi gaṅge prasīda . 7 .

मातर्जाह्नवि शम्भुसङ्गमिलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ८ ॥

mātarjāhnavi śambhusaṅgamilite maulau nidhāyāñjaliṃ
tvattīre vapuṣo’vasānasamaye nārāyaṇāṅghridvayam ;
sānandaṃ smarato bhaviṣyati mama prāṇaprayāṇotsave
bhūyādbhaktiravicyutā hariharādvaitātmikā śāśvatī . 8 .

गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९ ॥

gaṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhetprayato naraḥ ;
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati . 9 .

॥ गङ्गाष्टकं सम्पूर्णम् ॥

. gaṅgāṣṭakaṃ sampūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names