Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीगुरुपरम्परास्तोत्रम् śrīguruparamparāstotram

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वर: ।
गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

gururbrahmā gururviṣṇurgururdevo maheśvara: ;
gurussākṣāt paraṃ brahma tasmai śrīgurave namaḥ .

शुद्धस्फटिकसंकाशं शुद्धविद्याप्रदायकम् ।
शुद्धं पूर्णं चिदानन्दं सदाशिवमहं श्रये ॥१॥

śuddhasphaṭikasaṃkāśaṃ śuddhavidyāpradāyakam ;
śuddhaṃ pūrṇaṃ cidānandaṃ sadāśivamahaṃ śraye .1.

सीमातीतमनाद्यन्तं नामोच्चारणभेषजम् ।
कामिताशेषफलदं श्रीमद्विष्णुमहं श्रये ॥२॥

sīmātītamanādyantaṃ nāmoccāraṇabheṣajam ;
kāmitāśeṣaphaladaṃ śrīmadviṣṇumahaṃ śraye .2.

योगि हृत्पद्मनिलयं नतजीवहिते रतम् ।
श्रुतीनां जन्मभूमिं त्वां चतुर्मुखमहं श्रये ॥३॥

yogi hṛtpadmanilayaṃ natajīvahite ratam ;
śrutīnāṃ janmabhūmiṃ tvāṃ caturmukhamahaṃ śraye .3.

प्रसमाहितमत्यन्तं प्रथिमामिततेजसम् ।
वशीकृतपरानन्दं वसिष्ठं गुरुमाश्रये ॥४॥

prasamāhitamatyantaṃ prathimāmitatejasam ;
vaśīkṛtaparānandaṃ vasiṣṭhaṃ gurumāśraye .4.

शुक्तौ रूप्यमिवाभाति यद्रूपं मयि कल्पितम् ।
शक्त्या परि तं येन शक्तिं तं गुरुमाश्रये ॥५॥

śuktau rūpyamivābhāti yadrūpaṃ mayi kalpitam ;
śaktyā pari taṃ yena śaktiṃ taṃ gurumāśraye .5.

करणातीतचिद्रूपं परिपूर्णं परायणम् ।
परमानन्दसंतुष्टं पराशरमहं श्रये ॥६॥

karaṇātītacidrūpaṃ paripūrṇaṃ parāyaṇam ;
paramānandasaṃtuṣṭaṃ parāśaramahaṃ śraye .6.

वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥७॥

vedavyāsaṃ svātmarūpaṃ satyasandhaṃ parāyaṇam ;
śāntaṃ jitendriyakrodhaṃ saśiṣyaṃ praṇamāmyaham .7.

त्रिकालातीतचिन्मात्रप्रशान्तस्वान्तसंयुतम् ।
विकाराद्यैरसंस्पृष्टं शुकं गुरुमहं श्रये ॥८॥

trikālātītacinmātrapraśāntasvāntasaṃyutam ;
vikārādyairasaṃspṛṣṭaṃ śukaṃ gurumahaṃ śraye .8.

गूढा माया यस्य वाक्यैर्व्रीडिता विलयं गता ।
क्रीडन्तं विद्यया सार्धं गौडपादं तमाश्रये ॥९॥

gūḍhā māyā yasya vākyairvrīḍitā vilayaṃ gatā ;
krīḍantaṃ vidyayā sārdhaṃ gauḍapādaṃ tamāśraye .9.

जीवेशभेदरहितं नाविकं भववारिधेः ।
भावाभावविदूरस्थं गोविन्दं गुरुमाश्रये ॥१०॥

jīveśabhedarahitaṃ nāvikaṃ bhavavāridheḥ ;
bhāvābhāvavidūrasthaṃ govindaṃ gurumāśraye .10.

शङ्कारूपेण मच्चित्तं पङ्कीकृतमभूद्यया ।
किङ्करी यस्य सा माया शङ्कराचार्यमाश्रये ॥११॥

śaṅkārūpeṇa maccittaṃ paṅkīkṛtamabhūdyayā ;
kiṅkarī yasya sā māyā śaṅkarācāryamāśraye .11.

विश्वं मायामयत्वेन रूपितं यत्प्रबोधतः ।
विश्वं च यत्स्वरूपं तं वार्तिकाचार्यमाश्रये ॥१२॥

viśvaṃ māyāmayatvena rūpitaṃ yatprabodhataḥ ;
viśvaṃ ca yatsvarūpaṃ taṃ vārtikācāryamāśraye .12.

अनाद्यविद्यामुत्सार्य प्रज्ञानघनरूपताम् ।
यो बोधयति सच्छिष्यान् तं बोधघनमाश्रये ॥१३॥

anādyavidyāmutsārya prajñānaghanarūpatām ;
yo bodhayati sacchiṣyān taṃ bodhaghanamāśraye .13.

सिताघनादिदृष्टान्तैर्यत्स्वरूपं श्रुतिर्जगौ ।
प्रज्ञानघन एवेति तं ज्ञानघनमाश्रये ॥१४॥

sitāghanādidṛṣṭāntairyatsvarūpaṃ śrutirjagau ;
prajñānaghana eveti taṃ jñānaghanamāśraye .14.

ज्ञानानामुत्तमं ज्ञानं ज्ञानिनामुत्तमो यतः ।
ज्ञानोत्तम इति ख्यातं गुरुं तमहमाश्रये ॥१५॥

jñānānāmuttamaṃ jñānaṃ jñānināmuttamo yataḥ ;
jñānottama iti khyātaṃ guruṃ tamahamāśraye .15.

ज्ञाननिश्रेणिमालम्ब्य ब्रह्माख्यं गिरिमुन्नतम् ।
आरुह्य कृतकृत्यो यस्तं ज्ञानगिरिमाश्रये ॥१६॥

jñānaniśreṇimālambya brahmākhyaṃ girimunnatam ;
āruhya kṛtakṛtyo yastaṃ jñānagirimāśraye .16.

दुर्वादिदुष्टमातङ्गविदारणपटीयसे ।
नमः श्रीसिंहगिरये गुरवे दिव्यचक्षुषे ॥१७॥

durvādiduṣṭamātaṅgavidāraṇapaṭīyase ;
namaḥ śrīsiṃhagiraye gurave divyacakṣuṣe .17.

ईप्सितार्थप्रदो नित्यं प्रणतानां च देहिनाम् ।
यतिरीश्वरतीर्थाख्य: तं नमामि गुरुं शिवम् ॥१८॥

īpsitārthaprado nityaṃ praṇatānāṃ ca dehinām ;
yatirīśvaratīrthākhya: taṃ namāmi guruṃ śivam .18.

श्रुतिमस्तककूटस्थमज्ञानद्विपभेदिनम् ।
श्रीमन्त्रराजमूर्तिं तं नृसिंहं गुरुमाश्रये ॥१९॥

śrutimastakakūṭasthamajñānadvipabhedinam ;
śrīmantrarājamūrtiṃ taṃ nṛsiṃhaṃ gurumāśraye .19.

अविद्याच्छन्नभावानां नृणां विद्योपदेशतः ।
प्रकाशयति यस्तत्त्वं तं विद्यातीर्थमाश्रये ॥२०॥

avidyācchannabhāvānāṃ nṛṇāṃ vidyopadeśataḥ ;
prakāśayati yastattvaṃ taṃ vidyātīrthamāśraye .20.

अज्ञानां जाह्नवी तीर्थं विद्यातीर्थं विवेकिनाम् ।
सर्वेषां सुखदं तीर्थं भारतीतीर्थमाश्रये ॥२१॥

ajñānāṃ jāhnavī tīrthaṃ vidyātīrthaṃ vivekinām ;
sarveṣāṃ sukhadaṃ tīrthaṃ bhāratītīrthamāśraye .21.

अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा ।
विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥२२॥

avidyāraṇyakāntāre bhramatāṃ prāṇināṃ sadā ;
vidyāmārgopadeṣṭāraṃ vidyāraṇyaguruṃ śraye .22.

विद्याविद्याविवेकेन पारं संसारवारिधेः ।
प्रापयत्यनिशं भक्तान् तं विद्यारण्यमाश्रये ॥२३॥

vidyāvidyāvivekena pāraṃ saṃsāravāridheḥ ;
prāpayatyaniśaṃ bhaktān taṃ vidyāraṇyamāśraye .23.

अविद्यारण्यसंक्लेशकृशानुभृशतापितः ।
संश्रये सततं भूत्यै चन्द्रशेखरचन्द्रिकाम् ॥२४॥

avidyāraṇyasaṃkleśakṛśānubhṛśatāpitaḥ ;
saṃśraye satataṃ bhūtyai candraśekharacandrikām .24.

अविद्याख्यद्विपद्वैधीभावे दक्षं समाश्रये ।
नृसिंहभारतीशाख्यहरिं श्रुतिगुहाश्रयम् ॥२५॥

avidyākhyadvipadvaidhībhāve dakṣaṃ samāśraye ;
nṛsiṃhabhāratīśākhyahariṃ śrutiguhāśrayam .25.

पुरुषोत्तमतां यान्ति यमाश्रित्य जनाः श्रये ।
क्षराक्षरमतीतं तं पुरुषोत्तमयोगिनम् ॥२६॥

puruṣottamatāṃ yānti yamāśritya janāḥ śraye ;
kṣarākṣaramatītaṃ taṃ puruṣottamayoginam .26.

किङ्करीकृतभूपालं पङ्केरुहसमाननम् ।
तं कारुण्यपयोराशिं शङ्कराख्यं गुरुं श्रये ॥२७॥

kiṅkarīkṛtabhūpālaṃ paṅkeruhasamānanam ;
taṃ kāruṇyapayorāśiṃ śaṅkarākhyaṃ guruṃ śraye .27.

चन्द्रिकाधवलोदारसान्द्रकीर्तिच्छटाधरम् ।
इन्द्रियैर्दुर्जयं नौमि चन्द्रशेखरभारतीम् ॥२८॥

candrikādhavalodārasāndrakīrticchaṭādharam ;
indriyairdurjayaṃ naumi candraśekharabhāratīm .28.

प्रसिद्धविद्यानिलयं लसमानगुणोत्कटम् ।
बिसजाक्षार्चकं भक्त्या नृसिंहं तीर्थमाश्रये ॥२९॥

prasiddhavidyānilayaṃ lasamānaguṇotkaṭam ;
bisajākṣārcakaṃ bhaktyā nṛsiṃhaṃ tīrthamāśraye .29.

पुरुहूतादिदेवौघपौरुषेयगुणोत्कटम् ।
पुरुषार्थप्रदं नौमि पुरुषोत्तमयोगिनम् ॥३०॥

puruhūtādidevaughapauruṣeyaguṇotkaṭam ;
puruṣārthapradaṃ naumi puruṣottamayoginam .30.

कामद्विरदपञ्चास्यरामणीयकमन्दिरम् ।
सोमोपमाननं श्रीमद्रामचन्द्रगुरुं भजे ॥३१॥

kāmadviradapañcāsyarāmaṇīyakamandiram ;
somopamānanaṃ śrīmadrāmacandraguruṃ bhaje .31.

सुरसिन्धुलसत्कीर्तिं स्मरसिन्धुघटोद्भवम् ।
नारसिंहार्चकं श्रीमन्नारसिंहयतिं भजे ॥३२॥

surasindhulasatkīrtiṃ smarasindhughaṭodbhavam ;
nārasiṃhārcakaṃ śrīmannārasiṃhayatiṃ bhaje .32.

सारासारविवेकज्ञं मारकाननकुञ्जरम् ।
शूरं दाने च निरतं नारसिंहयतिं भजे ॥३३॥

sārāsāravivekajñaṃ mārakānanakuñjaram ;
śūraṃ dāne ca nirataṃ nārasiṃhayatiṃ bhaje .33.

नृसिंहतां प्रयान्त्याशु यमाश्रित्य जना भुवि ।
तं नृसिंहगुरुं वन्दे द्विगुणोपपदं सदा ॥३४॥

nṛsiṃhatāṃ prayāntyāśu yamāśritya janā bhuvi ;
taṃ nṛsiṃhaguruṃ vande dviguṇopapadaṃ sadā .34.

तं सर्वभूताभयदं विभवैरन्वितं परम् ।
नारसिंहं गुरुं चापि नवं ज्ञानार्णवं भजे ॥३५॥

taṃ sarvabhūtābhayadaṃ vibhavairanvitaṃ param ;
nārasiṃhaṃ guruṃ cāpi navaṃ jñānārṇavaṃ bhaje .35.

सत्यस्वरूपं सद्ज्ञाननिष्ठं साक्षाच्छिवं परम् ।
सदा दानरतं दान्तं सच्चिदानन्दमाश्रये ॥३६॥

satyasvarūpaṃ sadjñānaniṣṭhaṃ sākṣācchivaṃ param ;
sadā dānarataṃ dāntaṃ saccidānandamāśraye .36.

महामेरुसमं धैर्ये माधुर्येऽप्यमृतोपमम् ।
ऊहापोहार्थनिष्णातं नारसिंहं गुरुं भजे ॥३७॥

mahāmerusamaṃ dhairye mādhurye’pyamṛtopamam ;
ūhāpohārthaniṣṇātaṃ nārasiṃhaṃ guruṃ bhaje .37.

सच्चित्ताम्बुजमित्राय सच्चरित्रयुजे नमः ।
सच्चिदानन्दभारत्यै सच्चिदानन्दमूर्तये ॥३८॥

saccittāmbujamitrāya saccaritrayuje namaḥ ;
saccidānandabhāratyai saccidānandamūrtaye .38.

सच्चिदनन्दभारत्यै नव्यायास्तु नमोऽनिशम् ।
भव्यात्मज्ञाननिर्धूताविद्याकार्योपलब्धये ॥३९॥

saccidanandabhāratyai navyāyāstu namo’niśam ;
bhavyātmajñānanirdhūtāvidyākāryopalabdhaye .39.

मारमातङ्गपञ्चास्यं मदसर्पद्विजर्षभम् ।
नृसिंहभारतीं वन्दे जिताक्षतुरगं सदा ॥४०॥

māramātaṅgapañcāsyaṃ madasarpadvijarṣabham ;
nṛsiṃhabhāratīṃ vande jitākṣaturagaṃ sadā .40.

तत्त्वमस्यादिवेदान्तवाक्यार्थज्ञानवारिधेः ।
पूर्णचन्द्रमसं वन्दे सच्चिदानन्दयोगिनम् ॥४१॥

tattvamasyādivedāntavākyārthajñānavāridheḥ ;
pūrṇacandramasaṃ vande saccidānandayoginam .41.

अभिनवपदपूर्वान् सच्चिदानन्दसंज्ञान्
निगमशिखरवेद्यान् नित्यकल्याणरूपान् ।
त्रिभुवनजनवन्द्यान् सर्वलोकैकहृद्यान्
हृदय कमलमध्ये भावयाम्यम्बुजास्यान् ॥४२॥

abhinavapadapūrvān saccidānandasaṃjñān
nigamaśikharavedyān nityakalyāṇarūpān ;
tribhuvanajanavandyān sarvalokaikahṛdyān
hṛdaya kamalamadhye bhāvayāmyambujāsyān .42.

प्रह्लादवरदो देवो यो नृसिंहः परो हरिः ।
नृसिंहोपासकं नित्यं तं नृसिंहगुरुं भजे ॥४३॥

prahlādavarado devo yo nṛsiṃhaḥ paro hariḥ ;
nṛsiṃhopāsakaṃ nityaṃ taṃ nṛsiṃhaguruṃ bhaje .43.

श्रीसच्चिदानन्दशिवाभिनव्यनृसिंहभारत्यभिधान् यतीन्द्रान् ।
विद्यानिधीन् मन्त्रनिधीन् सदात्मनिष्ठान् भजे मानवशंभुरूपान् ॥४४॥

śrīsaccidānandaśivābhinavyanṛsiṃhabhāratyabhidhān yatīndrān ;
vidyānidhīn mantranidhīn sadātmaniṣṭhān bhaje mānavaśaṃbhurūpān .44.

सदात्मध्याननिरतं विषयेभ्यः पराङमुखम् ।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ॥४५॥

sadātmadhyānanirataṃ viṣayebhyaḥ parāṅamukham ;
naumi śāstreṣu niṣṇātaṃ candraśekharabhāratīm .45.

विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥४६॥

vivekinaṃ mahāprajñaṃ dhairyaudāryakṣamānidhim ;
sadā’bhinavapūrvaṃ taṃ vidyātīrthaguruṃ bhaje .46.

भारतीकरुणा पात्रं भारती पदभूषणम् ।
भारती पदमारूढं भारतीतीर्थमाश्रये ॥४७॥

bhāratīkaruṇā pātraṃ bhāratī padabhūṣaṇam ;
bhāratī padamārūḍhaṃ bhāratītīrthamāśraye .47.

विद्याविनयसम्पन्नं वीतरागं विवेकिनम् ।
वन्दे वेदान्त तत्त्वज्ञं विधुशेखरभारतीम् ॥४८॥

vidyāvinayasampannaṃ vītarāgaṃ vivekinam ;
vande vedānta tattvajñaṃ vidhuśekharabhāratīm .48.

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

sadāśivasamārambhāṃ śaṅkarācāryamadhyamām ;
asmadācāryaparyantāṃ vande guruparamparām .

॥इति श्रीगुरुपरम्परास्तोत्रं संपूर्णम् ॥

.iti śrīguruparamparāstotraṃ saṃpūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names