श्रीमज्जगद्गुरु-श्री-चन्द्रशेखर-भारती-महास्वामिनाम् अष्टोत्तरशतनामावलिः śrīmajjagadguru-śrī-candraśekhara-bhāratī-mahāsvāminām aṣṭottaraśatanāmāvaliḥ
Audio
सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखम् |
नौमिशास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥ 
sadātmadhyānanirataṃ viṣayebhyaḥ parāṅmukham |
naumiśāstreṣu niṣṇātaṃ candraśekharabhāratīm.
- श्रीशृङ्गपुरपीठेशाय नमः śrīśṛṅgapurapīṭheśāya namaḥ
 - श्रीविद्याजपतत्पराय नमः śrīvidyājapatatparāya namaḥ
 - सुनन्दनाश्वयुक्कृष्णमघर्क्षैकादशीभवाय नमः sunandanāśvayukkṛṣṇamagharkṣaikādaśībhavāya namaḥ
 - प्लवाब्दसितमाघीयपञ्चमीप्राप्तमौञ्जिकाय नमः plavābdasitamāghīyapañcamīprāptamauñjikāya namaḥ
 - परीधाविशरच्चैत्रप्राप्ततुर्याश्रमक्रमाय नमः parīdhāviśaraccaitraprāptaturyāśramakramāya namaḥ
 - चन्द्रशेखरशब्दाद्यभारत्याख्याविराजिताय नमः candraśekharaśabdādyabhāratyākhyāvirājitāya namaḥ
 - शङ्करादिगुरूत्तंसपारम्पर्यक्रमागताय नमः śaṅkarādigurūttaṃsapāramparyakramāgatāya namaḥ
 - चन्द्रमौलिपदाम्भोजचञ्चरीकहृदम्बुजाय नमः candramaulipadāmbhojacañcarīkahṛdambujāya namaḥ
 - शारदापदपाथोजमरन्दास्वादलोलुपाय नमः śāradāpadapāthojamarandāsvādalolupāya namaḥ
 - सुरत्नगर्भहेरम्बसमाराधनलालसाय नमः suratnagarbhaherambasamārādhanalālasāya namaḥ
 - देशिकाङ्घ्रिसमाक्रान्तहृदयाख्यगुहान्तराय नमः deśikāṅghrisamākrāntahṛdayākhyaguhāntarāya namaḥ
 - श्रुतिस्मृतिपुराणादिशास्त्रप्रामाण्यबद्धधिये नमः śrutismṛtipurāṇādiśāstraprāmāṇyabaddhadhiye namaḥ
 - श्रौतस्मार्तसदाचारधर्मपालनतत्पराय नमः śrautasmārtasadācāradharmapālanatatparāya namaḥ
 - तत्त्वमस्यादिवाक्यार्थपरिचिन्तनमानसाय नमः tattvamasyādivākyārthaparicintanamānasāya namaḥ
 - विद्वद्बृन्दपरिश्लाघ्यपाण्डित्यपरिशोभिताय नमः vidvadbṛndapariślāghyapāṇḍityapariśobhitāya namaḥ
 - दक्षिणामूर्तिसन्मन्त्रजपध्यानपरायणाय नमः dakṣiṇāmūrtisanmantrajapadhyānaparāyaṇāya namaḥ
 - विविधार्तिपरिक्लिन्नजनसन्दोहदुःखहृदे नमः vividhārtipariklinnajanasandohaduḥkhahṛde namaḥ
 - नन्दिताशेषविबुधाय नमः nanditāśeṣavibudhāya namaḥ
 - निन्दिताखिलदुर्मताय नमः ninditākhiladurmatāya namaḥ
 - विविधागमतत्त्वज्ञाय नमः vividhāgamatattvajñāya namaḥ
 - विनयाभरणोज्ज्वलाय नमः vinayābharaṇojjvalāya namaḥ
 - विशुद्धाद्वैतसन्देष्ट्रे नमः viśuddhādvaitasandeṣṭre namaḥ
 - विशुद्धात्मपरायणाय नमः viśuddhātmaparāyaṇāya namaḥ
 - विश्ववन्द्याय नमः viśvavandyāya namaḥ
 - विश्वगुरवे नमः viśvagurave namaḥ
 - विजितेन्द्रियसंहतये नमः vijitendriyasaṃhataye namaḥ
 - वीतरागाय नमः vītarāgāya namaḥ
 - वीतभयाय नमः vītabhayāya namaḥ
 - वित्तलोभविवर्जिताय नमः vittalobhavivarjitāya namaḥ
 - नन्दिताशेषभुवनाय नमः nanditāśeṣabhuvanāya namaḥ
 - निन्दिताखिलसंसृतये नमः ninditākhilasaṃsṛtaye namaḥ
 - सत्यवादिने नमः satyavādine namaḥ
 - सत्यरताय नमः satyaratāya namaḥ
 - सत्यधर्मपरायणाय नमः satyadharmaparāyaṇāya namaḥ
 - विषयारये नमः viṣayāraye namaḥ
 - विधेयात्मने नमः vidheyātmane namaḥ
 - विविक्ताशासुसेवनाय नमः viviktāśāsusevanāya namaḥ
 - विवेकिने नमः vivekine namaḥ
 - विमलस्वान्ताय नमः vimalasvāntāya namaḥ
 - विगताविद्यबन्धनाय नमः vigatāvidyabandhanāya namaḥ
 - नतलोकहितैषिणे नमः natalokahitaiṣiṇe namaḥ
 - नम्रहृत्तापहारकाय नमः namrahṛttāpahārakāya namaḥ
 - नम्राज्ञानतमोभानवे नमः namrājñānatamobhānave namaḥ
 - नतसंशयकृन्तनाय नमः natasaṃśayakṛntanāya namaḥ
 - नित्यतृप्ताय नमः nityatṛptāya namaḥ
 - निरीहाय नमः nirīhāya namaḥ
 - निर्गुणध्यानतत्पराय नमः nirguṇadhyānatatparāya namaḥ
 - शान्तवेषाय नमः śāntaveṣāya namaḥ
 - शान्तमनसे नमः śāntamanase namaḥ
 - शान्तिदान्तिगुणालयाय नमः śāntidāntiguṇālayāya namaḥ
 - मितभाषिणे नमः mitabhāṣiṇe namaḥ
 - मिताहाराय नमः mitāhārāya namaḥ
 - अमितानन्दतुन्दिलाय नमः amitānandatundilāya namaḥ
 - गुरुभक्ताय नमः gurubhaktāya namaḥ
 - गुरुन्यस्तभाराय नमः gurunyastabhārāya namaḥ
 - गुरुपदानुगाय नमः gurupadānugāya namaḥ
 - हासपूर्वाभिभाषिणे नमः hāsapūrvābhibhāṣiṇe namaḥ
 - हंसमन्त्रार्थचिन्तकाय नमः haṃsamantrārthacintakāya namaḥ
 - निश्चिन्ताय नमः niścintāya namaḥ
 - निरहङ्काराय नमः nirahaṅkārāya namaḥ
 - निर्मोहाय नमः nirmohāya namaḥ
 - मोहनाशकाय नमः mohanāśakāya namaḥ
 - निर्ममाय नमः nirmamāya namaḥ
 - ममताहन्त्रे नमः mamatāhantre namaḥ
 - निष्पापाय नमः niṣpāpāya namaḥ
 - पापनाशकाय नमः pāpanāśakāya namaḥ
 - कृतज्ञाय नमः kṛtajñāya namaḥ
 - कीर्तिमते नमः kīrtimate namaḥ
 - पापागभिदुराकृतये नमः pāpāgabhidurākṛtaye namaḥ
 - सत्यसन्धाय नमः satyasandhāya namaḥ
 - सत्यतपसे नमः satyatapase namaḥ
 - सत्यज्ञानसुखात्मधिये नमः satyajñānasukhātmadhiye namaḥ
 - वेदशास्त्रार्थतत्त्वज्ञाय नमः vedaśāstrārthatattvajñāya namaḥ
 - वेदवेदान्तपारगाय नमः vedavedāntapāragāya namaḥ
 - विशालहृदयाय नमः viśālahṛdayāya namaḥ
 - वाग्मिने नमः vāgmine namaḥ
 - वाचस्पतिसदृङ्मतये नमः vācaspatisadṛṅmataye namaḥ
 - नृसिंहारामनिलयाय नमः nṛsiṃhārāmanilayāya namaḥ
 - नृसिंहाराधनप्रियाय नमः nṛsiṃhārādhanapriyāya namaḥ
 - नृपाल्यर्चितपादाब्जाय नमः nṛpālyarcitapādābjāya namaḥ
 - कृष्णराजहिते रताय नमः kṛṣṇarājahite ratāya namaḥ
 - विच्छिन्नहृदयग्रन्थये नमः vicchinnahṛdayagranthaye namaḥ
 - विच्छिन्नाखिलसंशयाय नमः vicchinnākhilasaṃśayāya namaḥ
 - विद्वच्छिरोभूषणाय नमः vidvacchirobhūṣaṇāya namaḥ
 - विद्वद्बृन्ददृढाश्रयाय नमः vidvadbṛndadṛḍhāśrayāya namaḥ
 - भूतिभूषितसर्वाङ्गाय नमः bhūtibhūṣitasarvāṅgāya namaḥ
 - नतभूतिप्रदायकाय नमः natabhūtipradāyakāya namaḥ
 - त्रिपुण्ड्रविलसत्फालाय नमः tripuṇḍravilasatphālāya namaḥ
 - रुद्राक्षैकविभूषणाय नमः rudrākṣaikavibhūṣaṇāya namaḥ
 - कौसुम्भवसनोपेताय नमः kausumbhavasanopetāya namaḥ
 - करलग्नकमण्डलवे नमः karalagnakamaṇḍalave namaḥ
 - वेणुदण्डलसद्धस्ताय नमः veṇudaṇḍalasaddhastāya namaḥ
 - अप्पवित्रसमन्विताय नमः appavitrasamanvitāya namaḥ
 - दाक्षिण्यनिलयाय नमः dākṣiṇyanilayāya namaḥ
 - दक्षाय नमः dakṣāya namaḥ
 - दक्षिणाशामठाधिपाय नमः dakṣiṇāśāmaṭhādhipāya namaḥ
 - वर्णसङ्करसञ्जातसन्तापाविष्टमानसाय नमः varṇasaṅkarasañjātasantāpāviṣṭamānasāya namaḥ
 - शिष्यप्रबोधनपटवे नमः śiṣyaprabodhanapaṭave namaḥ
 - नम्रास्तिक्यप्रवर्धकाय नमः namrāstikyapravardhakāya namaḥ
 - नतालिहितसन्देष्ट्रे नमः natālihitasandeṣṭre namaḥ
 - विनेयेष्टप्रदायकाय नमः vineyeṣṭapradāyakāya namaḥ
 - हितशत्रुसमाय नमः hitaśatrusamāya namaḥ
 - श्रीमते नमः śrīmate namaḥ
 - समलोष्टाश्मकाञ्चनाय नमः samaloṣṭāśmakāñcanāya namaḥ
 - व्याख्यानभद्रपीठस्थाय नमः vyākhyānabhadrapīṭhasthāya namaḥ
 - शास्त्रव्याख्यानकौतुकाय नमः śāstravyākhyānakautukāya namaḥ
 - जगतीतलविख्याताय नमः jagatītalavikhyātāya namaḥ
 - जगद्गुरवे नमः jagadgurave namaḥ
 - श्रीचन्द्रशेखरभारतीमहास्वामिने नमः śrīcandraśekharabhāratīmahāsvāmine namaḥ
 
॥ इति श्रीमज्जगद्गुरु-श्रीचन्द्रशेखरभारतीमहास्वामिनाम् अष्टोत्तरशतनामावलिः ॥
. iti śrīmajjagadguru-śrīcandraśekharabhāratīmahāsvāminām aṣṭottaraśatanāmāvaliḥ .