Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीमदभिनव-विद्यातीर्थ-महास्वामिनाम् अष्टोत्तर-शतनामावलिः śrīmadabhinava-vidyātīrtha-mahāsvāminām aṣṭottara-śatanāmāvaliḥ

विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥

vivekinaṃ mahāprajñaṃ dhairyaudāryakṣamānidhim ;
sadābhinavapūrvaṃ taṃ vidyātīrthaguruṃ bhaje .

  1. अद्वैतविद्यारसिकाय नमः । advaitavidyārasikāya namaḥ ;
  2. अनुकंपासरित्पतये नमः । anukaṃpāsaritpataye namaḥ ;
  3. अतिमानुषचारित्राय नमः । atimānuṣacāritrāya namaḥ ;
  4. अमृतोपमभाषणाय नमः । amṛtopamabhāṣaṇāya namaḥ ;
  5. अनेकमठनिर्मात्रे नमः । anekamaṭhanirmātre namaḥ ;
  6. अनेकदर्शनमर्मविदे नमः । anekadarśanamarmavide namaḥ ;
  7. अन्नपूर्णाप्रतिष्ठात्रे नमः । annapūrṇāpratiṣṭhātre namaḥ ;
  8. सन्नुतेशपदाम्बुजाय नमः । sannuteśapadāmbujāya namaḥ ;
  9. अहन्ताममताहीनाय नमः । ahantāmamatāhīnāya namaḥ ;
  10. अगजापतिभक्तिमते नमः । agajāpatibhaktimate namaḥ ;
  11. आगमार्थपरिज्ञात्रे नमः । āgamārthaparijñātre namaḥ ;
  12. आश्रिताखिलरक्षकाय नमः । āśritākhilarakṣakāya namaḥ ;
  13. आशापाशसमुच्छेत्रे नमः । āśāpāśasamucchetre namaḥ ;
  14. आपन्नार्तिविनाशकाय नमः । āpannārtivināśakāya namaḥ ;
  15. ईहाविरहितस्वान्ताय नमः । īhāvirahitasvāntāya namaḥ ;
  16. इभवक्त्रसुपूजकाय नमः । ibhavaktrasupūjakāya namaḥ ;
  17. इन्दुमौलिपदध्यायिने नमः । indumaulipadadhyāyine namaḥ ;
  18. इहाऽमुत्रार्थनिःस्पृहाय नमः । ihā’mutrārthaniḥspṛhāya namaḥ ;
  19. कर्माऽकर्मविभागज्ञाय नमः । karmā’karmavibhāgajñāya namaḥ ;
  20. कीर्तनीयगुणोज्ज्वलाय नमः । kīrtanīyaguṇojjvalāya namaḥ ;
  21. कामिताशेषफलदाय नमः । kāmitāśeṣaphaladāya namaḥ ;
  22. कोमलस्वान्तसंयुताय नमः komalasvāntasaṃyutāya namaḥ
  23. कालट्यादिपरिष्कर्त्रे नमः । kālaṭyādipariṣkartre namaḥ ;
  24. कामक्रोधविवर्जिताय नमः । kāmakrodhavivarjitāya namaḥ ;
  25. कराब्जविलसद्दण्डाय नमः । karābjavilasaddaṇḍāya namaḥ ;
  26. काषायाम्बरसंवृताय नमः । kāṣāyāmbarasaṃvṛtāya namaḥ ;
  27. गुरुपादाम्बुजध्यायिने नमः । gurupādāmbujadhyāyine namaḥ ;
  28. गणनीयगुणोज्ज्वलाय नमः । gaṇanīyaguṇojjvalāya namaḥ ;
  29. चित्तनैर्मल्यसन्दायिने नमः । cittanairmalyasandāyine namaḥ ;
  30. चिन्तालेशविवर्जिताय नमः । cintāleśavivarjitāya namaḥ ;
  31. तीर्थराजकृतस्नानाय नमः । tīrtharājakṛtasnānāya namaḥ ;
  32. तीर्थीकृतधरातलाय नमः । tīrthīkṛtadharātalāya namaḥ ;
  33. तुषाराचलसंचारिणे नमः । tuṣārācalasaṃcāriṇe namaḥ ;
  34. तुङ्गास्नानसमुत्सुकाय नमः । tuṅgāsnānasamutsukāya namaḥ ;
  35. दक्षिणास्यपदध्यायिने नमः । dakṣiṇāsyapadadhyāyine namaḥ ;
  36. दक्षिणाम्नायपीठपाय नमः । dakṣiṇāmnāyapīṭhapāya namaḥ ;
  37. दाक्षिण्यनिलयस्वान्ताय नमः । dākṣiṇyanilayasvāntāya namaḥ ;
  38. दान्त्यादिपरिशोभिताय नमः । dāntyādipariśobhitāya namaḥ ;
  39. धर्माऽधर्मविभागज्ञाय नमः । dharmā’dharmavibhāgajñāya namaḥ ;
  40. ध्याननिर्धूतकल्मषाय नमः । dhyānanirdhūtakalmaṣāya namaḥ ;
  41. धर्मप्रचारनिरताय नमः । dharmapracāraniratāya namaḥ ;
  42. धिक्कृताखिलदुर्मताय नमः । dhikkṛtākhiladurmatāya namaḥ ;
  43. नतलोकसमुद्धर्त्रे नमः । natalokasamuddhartre namaḥ ;
  44. नियमाचरणोत्सुकाय नमः । niyamācaraṇotsukāya namaḥ ;
  45. न्यायमार्गानुसारिणे नमः । nyāyamārgānusāriṇe namaḥ ;
  46. न्यायादिनयकोविदाय नमः । nyāyādinayakovidāya namaḥ ;
  47. निगमागमतत्त्वज्ञाय नमः । nigamāgamatattvajñāya namaḥ ;
  48. नित्यसन्तुष्टमानसाय नमः । nityasantuṣṭamānasāya namaḥ ;
  49. निष्कलङ्कसुचारित्राय नमः । niṣkalaṅkasucāritrāya namaḥ ;
  50. नीतितत्वसुबोधकाय नमः । nītitatvasubodhakāya namaḥ ;
  51. पारावारातिगम्भीराय नमः । pārāvārātigambhīrāya namaḥ ;
  52. प्राणायामपरायणाय नमः । prāṇāyāmaparāyaṇāya namaḥ ;
  53. पुर्यादिक्षेत्रयात्राकृते नमः । puryādikṣetrayātrākṛte namaḥ ;
  54. पुराणागमतत्वविदे नमः । purāṇāgamatatvavide namaḥ ;
  55. पालिताशेषभक्तौघाय नमः । pālitāśeṣabhaktaughāya namaḥ ;
  56. पिङ्गलाब्दसमुद्भवाय नमः । piṅgalābdasamudbhavāya namaḥ ;
  57. बहुशिष्यसमायुक्ताय नमः । bahuśiṣyasamāyuktāya namaḥ ;
  58. बहुभाषाविशारदाय नमः । bahubhāṣāviśāradāya namaḥ ;
  59. ब्रह्मतत्त्वानुसन्धात्रे नमः । brahmatattvānusandhātre namaḥ ;
  60. ब्रह्मविद्योपदेशकाय नमः । brahmavidyopadeśakāya namaḥ ;
  61. भक्तहार्दतमोभेत्त्रे नमः । bhaktahārdatamobhettre namaḥ ;
  62. भिक्षुकोत्तमरूपधृते नमः । bhikṣukottamarūpadhṛte namaḥ ;
  63. भेदवादीभपञ्चास्याय नमः । bhedavādībhapañcāsyāya namaḥ ;
  64. भुक्तिमुक्तिप्रदायकाय नमः । bhuktimuktipradāyakāya namaḥ ;
  65. भयशोकादिरहिताय नमः । bhayaśokādirahitāya namaḥ ;
  66. भवभीतिनिवारणाय नमः । bhavabhītinivāraṇāya namaḥ ;
  67. महावाक्यविवेकज्ञाय नमः । mahāvākyavivekajñāya namaḥ ;
  68. महामहिमसंयुताय नमः । mahāmahimasaṃyutāya namaḥ ;
  69. महाप्रज्ञासमायुक्ताय नमः । mahāprajñāsamāyuktāya namaḥ ;
  70. मात्सर्यादिविवर्जिताय नमः । mātsaryādivivarjitāya namaḥ ;
  71. मधुरालापचतुराय नमः । madhurālāpacaturāya namaḥ ;
  72. मतिनिर्जितगीष्पतये नमः । matinirjitagīṣpataye namaḥ ;
  73. मोदिताखिलभक्तालये नमः । moditākhilabhaktālaye namaḥ ;
  74. मर्यादापरिपालकाय नमः । maryādāparipālakāya namaḥ ;
  75. योगिवन्द्यपदाम्भोजाय नमः । yogivandyapadāmbhojāya namaḥ ;
  76. योगमार्गविशारदाय नमः । yogamārgaviśāradāya namaḥ ;
  77. राजाधिराजसंपूज्याय नमः । rājādhirājasaṃpūjyāya namaḥ ;
  78. रागद्वेषविवर्जिताय नमः । rāgadveṣavivarjitāya namaḥ ;
  79. रुद्राक्षभूषितग्रीवाय नमः । rudrākṣabhūṣitagrīvāya namaḥ ;
  80. रुद्राराधनतत्पराय नमः । rudrārādhanatatparāya namaḥ ;
  81. वशीकृतेन्द्रियग्रामाय नमः । vaśīkṛtendriyagrāmāya namaḥ ;
  82. वाग्देवीसमुपासकाय नमः । vāgdevīsamupāsakāya namaḥ ;
  83. विद्यारण्यसमप्रज्ञाय नमः । vidyāraṇyasamaprajñāya namaḥ ;
  84. विद्याविनयशोभिताय नमः । vidyāvinayaśobhitāya namaḥ ;
  85. वेदशास्त्रपरित्रात्रे नमः । vedaśāstraparitrātre namaḥ ;
  86. वादिमत्तेभकेसरिणे नमः । vādimattebhakesariṇe namaḥ ;
  87. विदिताखिलशास्त्रार्थाय नमः । viditākhilaśāstrārthāya namaḥ ;
  88. वीतरागजनस्तुताय नमः । vītarāgajanastutāya namaḥ ;
  89. व्याख्यासिंहासनाधीशाय नमः । vyākhyāsiṃhāsanādhīśāya namaḥ ;
  90. व्याससूत्रार्थतत्वविदे नमः । vyāsasūtrārthatatvavide namaḥ ;
  91. शारदापूजनासक्ताय नमः । śāradāpūjanāsaktāya namaḥ ;
  92. शारदेन्दुसमद्युतये नमः । śāradendusamadyutaye namaḥ ;
  93. शास्त्रतात्पर्यसंवेदिने नमः । śāstratātparyasaṃvedine namaḥ ;
  94. शारदापीठनायकाय नमः । śāradāpīṭhanāyakāya namaḥ ;
  95. शङ्कराचार्यसंसेविने नमः । śaṅkarācāryasaṃsevine namaḥ ;
  96. शङ्काद्रिभिदुरोपमाय नमः । śaṅkādribhiduropamāya namaḥ ;
  97. शमिताखिलसंतापाय नमः । śamitākhilasaṃtāpāya namaḥ ;
  98. शमादिसुगुणालयाय नमः । śamādisuguṇālayāya namaḥ ;
  99. श्रीविद्याजपनिष्णाताय नमः । śrīvidyājapaniṣṇātāya namaḥ ;
  100. श्रीचक्रार्चनतत्पराय नमः । śrīcakrārcanatatparāya namaḥ ;
  101. श्रीशेशभेदरहिताय नमः । śrīśeśabhedarahitāya namaḥ ;
  102. श्रीनृसिंहपदार्चकाय नमः । śrīnṛsiṃhapadārcakāya namaḥ ;
  103. संचारपूतधरणये नमः । saṃcārapūtadharaṇaye namaḥ ;
  104. संसारार्णवनाविकाय नमः । saṃsārārṇavanāvikāya namaḥ ;
  105. सत्यादिधर्मनिरताय नमः । satyādidharmaniratāya namaḥ ;
  106. सर्वभूतदयापराय नमः । sarvabhūtadayāparāya namaḥ ;
  107. अज्ञानध्वान्तमार्तण्डाय नमः । ajñānadhvāntamārtaṇḍāya namaḥ ;
  108. विद्यातीर्थजगद्गुरवे नमः । vidyātīrthajagadgurave namaḥ ;

॥ इति श्रीमदभिनव-विद्यातीर्थ-महास्वामिनाम् अष्टोत्तर-शतनामावलिः

. iti śrīmadabhinava-vidyātīrtha-mahāsvāminām aṣṭottara-śatanāmāvaliḥ


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names