श्रीमदभिनव-विद्यातीर्थ-महास्वामिनाम् अष्टोत्तर-शतनामावलिः śrīmadabhinava-vidyātīrtha-mahāsvāminām aṣṭottara-śatanāmāvaliḥ
विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥ 
vivekinaṃ mahāprajñaṃ dhairyaudāryakṣamānidhim ;
sadābhinavapūrvaṃ taṃ vidyātīrthaguruṃ bhaje .
- अद्वैतविद्यारसिकाय नमः । advaitavidyārasikāya namaḥ ;
 - अनुकंपासरित्पतये नमः । anukaṃpāsaritpataye namaḥ ;
 - अतिमानुषचारित्राय नमः । atimānuṣacāritrāya namaḥ ;
 - अमृतोपमभाषणाय नमः । amṛtopamabhāṣaṇāya namaḥ ;
 - अनेकमठनिर्मात्रे नमः । anekamaṭhanirmātre namaḥ ;
 - अनेकदर्शनमर्मविदे नमः । anekadarśanamarmavide namaḥ ;
 - अन्नपूर्णाप्रतिष्ठात्रे नमः । annapūrṇāpratiṣṭhātre namaḥ ;
 - सन्नुतेशपदाम्बुजाय नमः । sannuteśapadāmbujāya namaḥ ;
 - अहन्ताममताहीनाय नमः । ahantāmamatāhīnāya namaḥ ;
 - अगजापतिभक्तिमते नमः । agajāpatibhaktimate namaḥ ;
 - आगमार्थपरिज्ञात्रे नमः । āgamārthaparijñātre namaḥ ;
 - आश्रिताखिलरक्षकाय नमः । āśritākhilarakṣakāya namaḥ ;
 - आशापाशसमुच्छेत्रे नमः । āśāpāśasamucchetre namaḥ ;
 - आपन्नार्तिविनाशकाय नमः । āpannārtivināśakāya namaḥ ;
 - ईहाविरहितस्वान्ताय नमः । īhāvirahitasvāntāya namaḥ ;
 - इभवक्त्रसुपूजकाय नमः । ibhavaktrasupūjakāya namaḥ ;
 - इन्दुमौलिपदध्यायिने नमः । indumaulipadadhyāyine namaḥ ;
 - इहाऽमुत्रार्थनिःस्पृहाय नमः । ihā’mutrārthaniḥspṛhāya namaḥ ;
 - कर्माऽकर्मविभागज्ञाय नमः । karmā’karmavibhāgajñāya namaḥ ;
 - कीर्तनीयगुणोज्ज्वलाय नमः । kīrtanīyaguṇojjvalāya namaḥ ;
 - कामिताशेषफलदाय नमः । kāmitāśeṣaphaladāya namaḥ ;
 - कोमलस्वान्तसंयुताय नमः komalasvāntasaṃyutāya namaḥ
 - कालट्यादिपरिष्कर्त्रे नमः । kālaṭyādipariṣkartre namaḥ ;
 - कामक्रोधविवर्जिताय नमः । kāmakrodhavivarjitāya namaḥ ;
 - कराब्जविलसद्दण्डाय नमः । karābjavilasaddaṇḍāya namaḥ ;
 - काषायाम्बरसंवृताय नमः । kāṣāyāmbarasaṃvṛtāya namaḥ ;
 - गुरुपादाम्बुजध्यायिने नमः । gurupādāmbujadhyāyine namaḥ ;
 - गणनीयगुणोज्ज्वलाय नमः । gaṇanīyaguṇojjvalāya namaḥ ;
 - चित्तनैर्मल्यसन्दायिने नमः । cittanairmalyasandāyine namaḥ ;
 - चिन्तालेशविवर्जिताय नमः । cintāleśavivarjitāya namaḥ ;
 - तीर्थराजकृतस्नानाय नमः । tīrtharājakṛtasnānāya namaḥ ;
 - तीर्थीकृतधरातलाय नमः । tīrthīkṛtadharātalāya namaḥ ;
 - तुषाराचलसंचारिणे नमः । tuṣārācalasaṃcāriṇe namaḥ ;
 - तुङ्गास्नानसमुत्सुकाय नमः । tuṅgāsnānasamutsukāya namaḥ ;
 - दक्षिणास्यपदध्यायिने नमः । dakṣiṇāsyapadadhyāyine namaḥ ;
 - दक्षिणाम्नायपीठपाय नमः । dakṣiṇāmnāyapīṭhapāya namaḥ ;
 - दाक्षिण्यनिलयस्वान्ताय नमः । dākṣiṇyanilayasvāntāya namaḥ ;
 - दान्त्यादिपरिशोभिताय नमः । dāntyādipariśobhitāya namaḥ ;
 - धर्माऽधर्मविभागज्ञाय नमः । dharmā’dharmavibhāgajñāya namaḥ ;
 - ध्याननिर्धूतकल्मषाय नमः । dhyānanirdhūtakalmaṣāya namaḥ ;
 - धर्मप्रचारनिरताय नमः । dharmapracāraniratāya namaḥ ;
 - धिक्कृताखिलदुर्मताय नमः । dhikkṛtākhiladurmatāya namaḥ ;
 - नतलोकसमुद्धर्त्रे नमः । natalokasamuddhartre namaḥ ;
 - नियमाचरणोत्सुकाय नमः । niyamācaraṇotsukāya namaḥ ;
 - न्यायमार्गानुसारिणे नमः । nyāyamārgānusāriṇe namaḥ ;
 - न्यायादिनयकोविदाय नमः । nyāyādinayakovidāya namaḥ ;
 - निगमागमतत्त्वज्ञाय नमः । nigamāgamatattvajñāya namaḥ ;
 - नित्यसन्तुष्टमानसाय नमः । nityasantuṣṭamānasāya namaḥ ;
 - निष्कलङ्कसुचारित्राय नमः । niṣkalaṅkasucāritrāya namaḥ ;
 - नीतितत्वसुबोधकाय नमः । nītitatvasubodhakāya namaḥ ;
 - पारावारातिगम्भीराय नमः । pārāvārātigambhīrāya namaḥ ;
 - प्राणायामपरायणाय नमः । prāṇāyāmaparāyaṇāya namaḥ ;
 - पुर्यादिक्षेत्रयात्राकृते नमः । puryādikṣetrayātrākṛte namaḥ ;
 - पुराणागमतत्वविदे नमः । purāṇāgamatatvavide namaḥ ;
 - पालिताशेषभक्तौघाय नमः । pālitāśeṣabhaktaughāya namaḥ ;
 - पिङ्गलाब्दसमुद्भवाय नमः । piṅgalābdasamudbhavāya namaḥ ;
 - बहुशिष्यसमायुक्ताय नमः । bahuśiṣyasamāyuktāya namaḥ ;
 - बहुभाषाविशारदाय नमः । bahubhāṣāviśāradāya namaḥ ;
 - ब्रह्मतत्त्वानुसन्धात्रे नमः । brahmatattvānusandhātre namaḥ ;
 - ब्रह्मविद्योपदेशकाय नमः । brahmavidyopadeśakāya namaḥ ;
 - भक्तहार्दतमोभेत्त्रे नमः । bhaktahārdatamobhettre namaḥ ;
 - भिक्षुकोत्तमरूपधृते नमः । bhikṣukottamarūpadhṛte namaḥ ;
 - भेदवादीभपञ्चास्याय नमः । bhedavādībhapañcāsyāya namaḥ ;
 - भुक्तिमुक्तिप्रदायकाय नमः । bhuktimuktipradāyakāya namaḥ ;
 - भयशोकादिरहिताय नमः । bhayaśokādirahitāya namaḥ ;
 - भवभीतिनिवारणाय नमः । bhavabhītinivāraṇāya namaḥ ;
 - महावाक्यविवेकज्ञाय नमः । mahāvākyavivekajñāya namaḥ ;
 - महामहिमसंयुताय नमः । mahāmahimasaṃyutāya namaḥ ;
 - महाप्रज्ञासमायुक्ताय नमः । mahāprajñāsamāyuktāya namaḥ ;
 - मात्सर्यादिविवर्जिताय नमः । mātsaryādivivarjitāya namaḥ ;
 - मधुरालापचतुराय नमः । madhurālāpacaturāya namaḥ ;
 - मतिनिर्जितगीष्पतये नमः । matinirjitagīṣpataye namaḥ ;
 - मोदिताखिलभक्तालये नमः । moditākhilabhaktālaye namaḥ ;
 - मर्यादापरिपालकाय नमः । maryādāparipālakāya namaḥ ;
 - योगिवन्द्यपदाम्भोजाय नमः । yogivandyapadāmbhojāya namaḥ ;
 - योगमार्गविशारदाय नमः । yogamārgaviśāradāya namaḥ ;
 - राजाधिराजसंपूज्याय नमः । rājādhirājasaṃpūjyāya namaḥ ;
 - रागद्वेषविवर्जिताय नमः । rāgadveṣavivarjitāya namaḥ ;
 - रुद्राक्षभूषितग्रीवाय नमः । rudrākṣabhūṣitagrīvāya namaḥ ;
 - रुद्राराधनतत्पराय नमः । rudrārādhanatatparāya namaḥ ;
 - वशीकृतेन्द्रियग्रामाय नमः । vaśīkṛtendriyagrāmāya namaḥ ;
 - वाग्देवीसमुपासकाय नमः । vāgdevīsamupāsakāya namaḥ ;
 - विद्यारण्यसमप्रज्ञाय नमः । vidyāraṇyasamaprajñāya namaḥ ;
 - विद्याविनयशोभिताय नमः । vidyāvinayaśobhitāya namaḥ ;
 - वेदशास्त्रपरित्रात्रे नमः । vedaśāstraparitrātre namaḥ ;
 - वादिमत्तेभकेसरिणे नमः । vādimattebhakesariṇe namaḥ ;
 - विदिताखिलशास्त्रार्थाय नमः । viditākhilaśāstrārthāya namaḥ ;
 - वीतरागजनस्तुताय नमः । vītarāgajanastutāya namaḥ ;
 - व्याख्यासिंहासनाधीशाय नमः । vyākhyāsiṃhāsanādhīśāya namaḥ ;
 - व्याससूत्रार्थतत्वविदे नमः । vyāsasūtrārthatatvavide namaḥ ;
 - शारदापूजनासक्ताय नमः । śāradāpūjanāsaktāya namaḥ ;
 - शारदेन्दुसमद्युतये नमः । śāradendusamadyutaye namaḥ ;
 - शास्त्रतात्पर्यसंवेदिने नमः । śāstratātparyasaṃvedine namaḥ ;
 - शारदापीठनायकाय नमः । śāradāpīṭhanāyakāya namaḥ ;
 - शङ्कराचार्यसंसेविने नमः । śaṅkarācāryasaṃsevine namaḥ ;
 - शङ्काद्रिभिदुरोपमाय नमः । śaṅkādribhiduropamāya namaḥ ;
 - शमिताखिलसंतापाय नमः । śamitākhilasaṃtāpāya namaḥ ;
 - शमादिसुगुणालयाय नमः । śamādisuguṇālayāya namaḥ ;
 - श्रीविद्याजपनिष्णाताय नमः । śrīvidyājapaniṣṇātāya namaḥ ;
 - श्रीचक्रार्चनतत्पराय नमः । śrīcakrārcanatatparāya namaḥ ;
 - श्रीशेशभेदरहिताय नमः । śrīśeśabhedarahitāya namaḥ ;
 - श्रीनृसिंहपदार्चकाय नमः । śrīnṛsiṃhapadārcakāya namaḥ ;
 - संचारपूतधरणये नमः । saṃcārapūtadharaṇaye namaḥ ;
 - संसारार्णवनाविकाय नमः । saṃsārārṇavanāvikāya namaḥ ;
 - सत्यादिधर्मनिरताय नमः । satyādidharmaniratāya namaḥ ;
 - सर्वभूतदयापराय नमः । sarvabhūtadayāparāya namaḥ ;
 - अज्ञानध्वान्तमार्तण्डाय नमः । ajñānadhvāntamārtaṇḍāya namaḥ ;
 - विद्यातीर्थजगद्गुरवे नमः । vidyātīrthajagadgurave namaḥ ;
 
॥ इति श्रीमदभिनव-विद्यातीर्थ-महास्वामिनाम् अष्टोत्तर-शतनामावलिः
. iti śrīmadabhinava-vidyātīrtha-mahāsvāminām aṣṭottara-śatanāmāvaliḥ