Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गुर्वष्टकम् gurvaṣṭakam

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥

śarīraṃ surūpaṃ tathā vā kalatraṃ
yaśaścāru citraṃ dhanaṃ merutulyam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 1 .

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥

kalatraṃ dhanaṃ putrapautrādi sarvaṃ
gṛhaṃ bāndhavāḥ sarvametaddhi jātam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 2 .

षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥

ṣaḍaṅgādivedo mukhe śāstravidyā
kavitvādi gadyaṃ supadyaṃ karoti ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 3 .

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥

videśeṣu mānyaḥ svadeśeṣu dhanyaḥ
sadācāravṛtteṣu matto na cānyaḥ ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 4 .

क्षमामण्डले भूपभूपालबृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥

kṣamāmaṇḍale bhūpabhūpālabṛndaiḥ
sadā sevitaṃ yasya pādāravindam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 5 .

यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥

yaśo me gataṃ dikṣu dānapratāpāt
jagadvastu sarvaṃ kare yatprasādāt ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 6 .

न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥

na bhoge na yoge na vā vājirājau
na kāntāmukhe naiva vitteṣu cittam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 7 .

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥

araṇye na vā svasya gehe na kārye
na dehe mano vartate me tvanarghye ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 8 .


guroraShTakaM yaH paThetpuNyadehI
yatirbhUpatirbrahmachArI cha gehI ;
labhedvA~nchhitArthaM padaM brahmasaMj~naM
guroruktavAkye mano yasya lagnam . 9 .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names