Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गुरुवर्यदशश्लोकी guruvaryadaśaślokī

दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामिकरकमलसञ्जातैः जगद्गुरु-श्रीविधुशेखरभारतीमहास्वामिभिः विरचिता

dakṣiṇāmnāyaśṛṅgerīśāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmikarakamalasañjātaiḥ jagadguru-śrīvidhuśekharabhāratīmahāsvāmibhiḥ viracitā

दक्षिणाम्नायशृङ्गेरीशारदापीठभूषणम् ।
नमामि भारतीतीर्थं दक्षिणास्यनवाकृतिम् ॥१॥

dakṣiṇāmnāyaśṛṅgerīśāradāpīṭhabhūṣaṇam ;
namāmi bhāratītīrthaṃ dakṣiṇāsyanavākṛtim .1.

करुणारसनिष्यन्दिसरसापाङ्गवीक्षणम् ।
कटाक्षपातनिर्धूतपापौघं कलये गुरुम् ॥२॥

karuṇārasaniṣyandisarasāpāṅgavīkṣaṇam ;
kaṭākṣapātanirdhūtapāpaughaṃ kalaye gurum .2.

दिग्वारणसुहृत्कीर्तिराजितं सङ्गवर्जितम् ।
कामादिद्विपपञ्चास्यं भजे भर्गार्चनोत्सुकम् ॥३॥

digvāraṇasuhṛtkīrtirājitaṃ saṅgavarjitam ;
kāmādidvipapañcāsyaṃ bhaje bhargārcanotsukam .3.

माधवोमाधवाभेदधिषणं भिषजं कलेः ।
प्रज्ञानिधिं नमस्यामि गूढतत्त्वावबोधकम् ॥४॥

mādhavomādhavābhedadhiṣaṇaṃ bhiṣajaṃ kaleḥ ;
prajñānidhiṃ namasyāmi gūḍhatattvāvabodhakam .4.

शमादिसुगुणस्तोमभूषितं यमिनां वरम् ।
योगमार्गरतं नौमि योगक्षेमकृतं सदा ॥५॥

śamādisuguṇastomabhūṣitaṃ yamināṃ varam ;
yogamārgarataṃ naumi yogakṣemakṛtaṃ sadā .5.

विद्यां विज्ञावलिर्वक्ति विमलां यं वपुष्मतीम् ।
विभूत्यै वचसां वन्दे विनीतो विश्ववन्दितम् ॥६॥

vidyāṃ vijñāvalirvakti vimalāṃ yaṃ vapuṣmatīm ;
vibhūtyai vacasāṃ vande vinīto viśvavanditam .6.

श्रुतिस्मृतिसदाचारपरित्राणविधौ भुवि ।
प्रभूतां प्रभुतां धत्ते यस्तं संस्तौमि सन्ततम् ॥७॥

śrutismṛtisadācāraparitrāṇavidhau bhuvi ;
prabhūtāṃ prabhutāṃ dhatte yastaṃ saṃstaumi santatam .7.

यद्वाग्झरी सुपर्वाध्वतरङ्गिण्यवधीरिणी ।
सञ्चारपूतधरणिः पात्वाचार्यशिरोमणिः ॥८॥

yadvāgjharī suparvādhvataraṅgiṇyavadhīriṇī ;
sañcārapūtadharaṇiḥ pātvācāryaśiromaṇiḥ .8.

अनन्तोऽपि हृदाकाशे दहरे भासतेतराम् ।
ईडे श्रुतिशिरोवेद्यं परिपूर्णं गुरूद्वहम् ॥९॥

ananto’pi hṛdākāśe dahare bhāsatetarām ;
īḍe śrutiśirovedyaṃ paripūrṇaṃ gurūdvaham .9.

राजाधिराजसंसेव्यं राजविद्यागुरुं श्रये ।
शिष्यालिवन्द्यपादाब्जं भारतीतीर्थदेशिकम् ॥१०॥

rājādhirājasaṃsevyaṃ rājavidyāguruṃ śraye ;
śiṣyālivandyapādābjaṃ bhāratītīrthadeśikam .10.

॥ इति दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामिकरकमलसञ्जातैः जगद्गुरु-श्रीविधुशेखरभारतीमहास्वामिभिः विरचिता गुरुवर्यदशश्लोकी ॥

. iti dakṣiṇāmnāyaśṛṅgerīśāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmikarakamalasañjātaiḥ jagadguru-śrīvidhuśekharabhāratīmahāsvāmibhiḥ viracitā guruvaryadaśaślokī .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names