Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गुरुध्यानम् gurudhyānam

अज्ञानध्वान्तविध्वंसिसहस्रकरतेजसम् ।
सच्चित्सुखात्मकब्रह्मनिविष्टहृदयाम्बुजम् ॥ १ ॥

ajñānadhvāntavidhvaṃsisahasrakaratejasam ;
saccitsukhātmakabrahmaniviṣṭahṛdayāmbujam . 1 .

पद्मासनोपविष्टञ्च ध्यानस्तिमितलोचनम् ।
समं कायशिरोग्रीवं धारयन्तं महाप्रभम् ॥ २ ॥

padmāsanopaviṣṭañca dhyānastimitalocanam ;
samaṃ kāyaśirogrīvaṃ dhārayantaṃ mahāprabham . 2 .

सहस्रकिरणस्पर्धिदेहकान्तिसमुज्ज्वलम् ।
निर्विकल्पसमाधिस्थं निश्चलावयवं शिवम् ॥ ३ ॥

sahasrakiraṇaspardhidehakāntisamujjvalam ;
nirvikalpasamādhisthaṃ niścalāvayavaṃ śivam . 3 .

देहादिब्रह्मपर्यन्ते भोग्ये तुच्छत्वधीयुतम् ।
आर्तानामार्तिहन्तारं जिज्ञासुविशयच्छिदम् ॥ ४ ॥

dehādibrahmaparyante bhogye tucchatvadhīyutam ;
ārtānāmārtihantāraṃ jijñāsuviśayacchidam . 4 .

स्वावलोकनमात्रेण पुनानं निखिलं जगत् ।
मदीयहृत्सरोजातनिवेशितपदद्वयम् ।
विद्यातीर्थगुरूत्तंसं ध्यायामि भवमुक्तये ॥ ५ ॥

svāvalokanamātreṇa punānaṃ nikhilaṃ jagat ;
madīyahṛtsarojātaniveśitapadadvayam ;
vidyātīrthagurūttaṃsaṃ dhyāyāmi bhavamuktaye . 5 .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God