Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

दक्षिणामूर्तिस्तोत्रम् dakṣiṇāmūrtistotram

उपासकानां यदुपासनीय –
मुपात्तवासं वटशाखिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥

upāsakānāṃ yadupāsanīya –
mupāttavāsaṃ vaṭaśākhimūle ;
taddhāma dākṣiṇyajuṣā svamūrtyā
jāgartu citte mama bodharūpam . 1 .

अद्राक्षमक्षीणदयानिधान –
माचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन
महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥

adrākṣamakṣīṇadayānidhāna –
mācāryamādyaṃ vaṭamūlabhāge ;
maunena mandasmitabhūṣitena
maharṣilokasya tamo nudantam . 2 .

विद्राविताशेषतमोगुणेन
मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥

vidrāvitāśeṣatamoguṇena
mudrāviśeṣeṇa muhurmunīnām ;
nirasya māyāṃ dayayā vidhatte
devo mahāṃstattvamasīti bodham . 3 .

अपारकारुण्यसुधातरङ्गै –
रपाङ्गपातैरवलोकयन्तम् ।
कठोरसंसारनिदाघतप्ता –
न्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

apārakāruṇyasudhātaraṅgai –
rapāṅgapātairavalokayantam ;
kaṭhorasaṃsāranidāghataptā –
nmunīnahaṃ naumi guruṃ gurūṇām . 4 .

ममाद्यदेवो वटमूलवासी
कृपाविशेषात्कृतसन्निधानः ।
ओङ्काररूपामुपदिश्य विद्या-
माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥

mamādyadevo vaṭamūlavāsī
kṛpāviśeṣātkṛtasannidhānaḥ ;
oṅkārarūpāmupadiśya vidyā-
māvidyakadhvāntamapākarotu . 5 .

कलाभिरिन्दोरिव कल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलोकये देशिकमप्रमेय-
मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

kalābhirindoriva kalpitāṅgaṃ
muktākalāpairiva baddhamūrtim ;
ālokaye deśikamaprameya-
manādyavidyātimiraprabhātam . 6 .

स्वदक्षजानुस्थितवामपादं
पादोदरालङ्कृतयोगपट्टम् ।
अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥

svadakṣajānusthitavāmapādaṃ
pādodarālaṅkṛtayogapaṭṭam ;
apasmṛterāhitapādamaṅge
praṇaumi devaṃ praṇidhānavantam . 7 .

तत्त्वार्थमन्तेवसतामृषीणां
युवाऽपि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालै-
राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

tattvārthamantevasatāmṛṣīṇāṃ
yuvā’pi yaḥ sannupadeṣṭumīṣṭe ;
praṇaumi taṃ prāktanapuṇyajālai-
rācāryamāścaryaguṇādhivāsam . 8 .

एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्ता-
दाचार्यचूडामणिराविरस्तु ॥ ९ ॥

ekena mudrāṃ paraśuṃ kareṇa
kareṇa cānyena mṛgaṃ dadhānaḥ ;
svajānuvinyastakaraḥ purastā-
dācāryacūḍāmaṇirāvirastu . 9 .

आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कञ्चन देशिकेन्द्र-
मज्ञानवाराकरवाडवाग्निम् ॥ १० ॥

ālepavantaṃ madanāṅgabhūtyā
śārdūlakṛttyā paridhānavantam ;
ālokaye kañcana deśikendra-
majñānavārākaravāḍavāgnim . 10 .

चारुस्मितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्वा-
मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥

cārusmitaṃ somakalāvataṃsaṃ
vīṇādharaṃ vyaktajaṭākalāpam ;
upāsate kecana yoginastvā-
mupāttanādānubhavapramodam . 11 .

उपासते यं मुनयः शुकाद्या
निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेश-
मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥

upāsate yaṃ munayaḥ śukādyā
nirāśiṣo nirmamatādhivāsāḥ ;
taṃ dakṣiṇāmūrtitanuṃ maheśa-
mupāsmahe mohamahārtiśāntyai . 12 .

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन्
कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥

kāntyā ninditakundakandalavapurnyagrodhamūle vasan
kāruṇyāmṛtavāribhirmunijanaṃ sambhāvayanvīkṣitaiḥ ;
mohadhvāntavibhedanaṃ viracayanbodhena tattādṛśā
devastattvamasīti bodhayatu māṃ mudrāvatā pāṇinā . 13 .

अगौरगात्रैरललाटनेत्रै-
रशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रै
रपूर्णकामैरमरैरलं नः ॥ १४ ॥

agauragātrairalalāṭanetrai-
raśāntaveṣairabhujaṅgabhūṣaiḥ ;
abodhamudrairanapāstanidrai
rapūrṇakāmairamarairalaṃ naḥ . 14 .

दैवतानि कति सन्ति चावनौ
नैव तानि मनसे मतानि मे ।
दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥

daivatāni kati santi cāvanau
naiva tāni manase matāni me ;
dīkṣitaṃ jaḍadhiyāmanugrahe
dakṣiṇābhimukhameva daivatam . 15 .

मुदिताय मुग्धशशिनावतंसिने
भसितावलेपरमणीयमूर्तये ।
जगदिन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥

muditāya mugdhaśaśināvataṃsine
bhasitāvaleparamaṇīyamūrtaye ;
jagadindrajālaracanāpaṭīyase
mahase namo’stu vaṭamūlavāsine . 16 .

व्यालम्बिनीभिः परितो जटाभिः
कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥

vyālambinībhiḥ parito jaṭābhiḥ
kalāvaśeṣeṇa kalādhareṇa ;
paśyallalāṭena mukhendunā ca
prakāśase cetasi nirmalānām . 17 .

उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरोषि ।
यदद्य ते दर्शनमात्रतो मे
द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥

upāsakānāṃ tvamumāsahāyaḥ
pūrṇendubhāvaṃ prakaṭīkaroṣi ;
yadadya te darśanamātrato me
dravatyaho mānasacandrakāntaḥ . 18 .

यस्ते प्रसन्नामनुसन्दधानो
मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्या-
मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥

yaste prasannāmanusandadhāno
mūrtiṃ mudā mugdhaśaśāṅkamauleḥ ;
aiśvaryamāyurlabhate ca vidyā-
mante ca vedāntamahārahasyam . 19 .

॥ दक्षिणामूर्तिश्लोकं सम्पूर्णम् ॥

. dakṣiṇāmūrtiślokaṃ sampūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names