Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गणेशपञ्चरत्नम् gaṇeśapañcaratnam

मुदा करात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासलोकरक्षकम्।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥१॥

mudā karāttamodakaṃ sadā vimuktisādhakaṃ
kalādharāvataṃsakaṃ vilāsalokarakṣakam;
anāyakaikanāyakaṃ vināśitebhadaityakaṃ
natāśubhāśunāśakaṃ namāmi taṃ vināyakam.1.

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्॥२॥

natetarātibhīkaraṃ navoditārkabhāsvaraṃ
namatsurārinirjaraṃ natādhikāpaduddharam;
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
maheśvaraṃ tamāśraye parātparaṃ nirantaram.2.

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥३॥

samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
daretarodaraṃ varaṃ varebhavaktramakṣaram;
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram.3.

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्॥४॥

akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
purāripūrvanandanaṃ surārigarvacarvaṇam;
prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
kapoladānavāraṇaṃ bhaje purāṇavāraṇam.4.

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्॥६॥

nitāntakāntadantakāntimantakāntakātmajaṃ
acintyarūpamantahīnamantarāyakṛntanam;
hṛdantare nirantaraṃ vasantameva yogināṃ
tamekadantameva taṃ vicintayāmi santatam.6.

महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समीहितायुरष्टभूतिमभ्युपैति सोऽचिरात्॥६॥

mahāgaṇeśapañcaratnamādareṇa yo’nvahaṃ
prajalpati prabhātake hṛdi smaran gaṇeśvaram;
arogatāṃ adoṣatāṃ susāhitīṃ suputratāṃ
samīhitāyuraṣṭabhūtimabhyupaiti so’cirāt.6.


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names