Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मीनाक्षीपञ्चरत्नम् mīnākṣīpañcaratnam

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ १ ॥

udyadbhānusahasrakoṭisadṛśāṃ keyūrahārojjvalāṃ
bimboṣṭhīṃ smitadantapaṅktirucirāṃ pītāmbarālaṅkṛtām ;
viṣṇubrahmasurendrasevitapadāṃ tattvasvarūpāṃ śivāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 1 .

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ २ ॥

muktāhāralasatkirīṭarucirāṃ pūrṇenduvaktraprabhāṃ
śiñjannūpurakiṅkiṇīmaṇidharāṃ padmaprabhābhāsurām ;
sarvābhīṣṭaphalapradāṃ girisutāṃ vāṇīramāsevitāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 2 .

श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ३ ॥

śrīvidyāṃ śivavāmabhāganilayāṃ hrīṃkāramantrojjvalāṃ
śrīcakrāṅkitabindumadhyavasatiṃ śrīmatsabhānāyikām ;
śrīmatṣaṇmukhavighnarājajananīṃ śrīmajjaganmohinīṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 3 .

श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ४ ॥

śrīmatsundaranāyikāṃ bhayaharāṃ jñānapradāṃ nirmalāṃ
śyāmābhāṃ kamalāsanārcitapadāṃ nārāyaṇasyānujām ;
vīṇāveṇumṛdaṅgavādyarasikāṃ nānāvidhāḍambikāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 4 .

नानायोगिमुनीन्द्रहृन्निवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ५ ॥

nānāyogimunīndrahṛnnivasatiṃ nānārthasiddhipradāṃ
nānāpuṣpavirājitāṅghriyugalāṃ nārāyaṇenārcitām ;
nādabrahmamayīṃ parātparatarāṃ nānārthatattvātmikāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 5 .

॥ मीनाक्षीपञ्चरत्नं सम्पूर्णम् ॥

. mīnākṣīpañcaratnaṃ sampūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names