Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

भवानीभुजङ्गम् bhavānībhujaṅgam

षडाधारपङ्केरुहान्तर्विराज-
त्सुषुम्नान्तरालेऽतितेजोलसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥

ṣaḍādhārapaṅkeruhāntarvirāja-
tsuṣumnāntarāle’titejolasantīm ;
sudhāmaṇḍalaṃ drāvayantīṃ pibantīṃ
sudhāmūrtimīḍe cidānandarūpām . 1 .

ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराज-
त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥

jvalatkoṭibālārkabhāsāruṇāṅgīṃ
salāvaṇyaśṛṅgāraśobhābhirāmām ;
mahāpadmakiñjalkamadhye virāja-
ttrikoṇe niṣaṇṇāṃ bhaje śrībhavānīm . 2 .

क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥

kvaṇatkiṅkiṇīnūpurodbhāsiratna-
prabhālīḍhalākṣārdrapādābjayugmam ;
ajeśācyutādyaiḥ suraiḥ sevyamānaṃ
mahādevi manmūrdhni te bhāvayāmi . 3 .

सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥

suśoṇāmbarābaddhanīvīvirāja-
nmahāratnakāñcīkalāpaṃ nitambam ;
sphuraddakṣiṇāvartanābhiṃ ca tisro
valīramba te romarājiṃ bhaje’ham . 4 .

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥

lasadvṛttamuttuṅgamāṇikyakumbho-
pamaśri stanadvandvamambāmbujākṣi ;
bhaje dugdhapūrṇābhirāmaṃ tavedaṃ
mahāhāradīptaṃ sadā prasnutāsyam . 5 .

शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥

śirīṣaprasūnollasadbāhudaṇḍai-
rjvaladbāṇakodaṇḍapāśāṅkuśaiśca ;
calatkaṅkaṇodārakeyūrabhūṣo-
jjvaladbhirlasantīṃ bhaje śrībhavānīm . 6 .

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा –
धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥

śaratpūrṇacandraprabhāpūrṇabimbā –
dharasmeravaktrāravindāṃ suśāntām ;
suratnāvalīhāratāṭaṅkaśobhāṃ
mahāsuprasannāṃ bhaje śrībhavānīm . 7 .

सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटो लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ॥ ८ ॥

sunāsāpuṭaṃ sundarabhrūlalāṭaṃ
tavauṣṭhaśriyaṃ dānadakṣaṃ kaṭākṣam ;
lalāṭo lasadgandhakastūribhūṣaṃ
sphuracchrīmukhāmbhojamīḍe’hamamba . 8 .

चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दं
घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥

calatkuntalāntarbhramadbhṛṅgavṛndaṃ
ghanasnigdhadhammillabhūṣojjvalaṃ te ;
sphuranmaulimāṇikyabaddhendurekhā-
vilāsollasaddivyamūrdhānamīḍe . 9 .

इति श्रीभवानि स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिम्बस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥

iti śrībhavāni svarūpaṃ tavedaṃ
prapañcātparaṃ cātisūkṣmaṃ prasannam ;
sphuratvamba ḍimbasya me hṛtsaroje
sadā vāṅmayaṃ sarvatejomayaṃ ca . 10 .

गणेशाभिमुख्याखिलैः शक्तिबृन्दै-
र्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि ॥ ११ ॥

gaṇeśābhimukhyākhilaiḥ śaktibṛndai-
rvṛtāṃ vai sphuraccakrarājollasantīm ;
parāṃ rājarājeśvari traipuri tvāṃ
śivāṅkoparisthāṃ śivāṃ bhāvayāmi . 11 .

त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्वं
त्वमानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ॥

tvamarkastvamindustvamagnistvamāpa-
stvamākāśabhūvāyavastvaṃ mahattvam ;
tvadanyo na kaścitprapañco’sti sarvaṃ
tvamānandasaṃvitsvarūpāṃ bhaje’ham . 12 .

श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ १३ ॥

śrutīnāmagamye suvedāgamajñā
mahimno na jānanti pāraṃ tavāmba ;
stutiṃ kartumicchāmi te tvaṃ bhavāni
kṣamasvedamatra pramugdhaḥ kilāham . 13 .

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥

gurustvaṃ śivastvaṃ ca śaktistvameva
tvamevāsi mātā pitā ca tvameva ;
tvamevāsi vidyā tvamevāsi bandhu-
rgatirme matirdevi sarvaṃ tvameva . 14 .

शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥

śaraṇye vareṇye sukāruṇyamūrte
hiraṇyodarādyairagaṇye supuṇye ;
bhavāraṇyabhīteśca māṃ pāhi bhadre
namaste namaste namaste bhavāni . 15 .

इतीमां महच्छ्रीभवानीभुजङ्ग-
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥

itīmāṃ mahacchrībhavānībhujaṅga-
stutiṃ yaḥ paṭhedbhaktiyuktaśca tasmai ;
svakīyaṃ padaṃ śāśvataṃ vedasāraṃ
śriyaṃ cāṣṭasiddhiṃ bhavānī dadāti . 16 .

भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति ।
न शोको न मोहो न पापं न भीतिः
कदाचित्कथञ्चित्कुतश्चिज्जनानाम् ॥ १७ ॥

bhavānī bhavānī bhavānī trivāra-
mudāraṃ mudā sarvadā ye japanti ;
na śoko na moho na pāpaṃ na bhītiḥ
kadācitkathañcitkutaścijjanānām . 17 .

॥ भवानीभुजङ्गं सम्पूर्णम् ॥

. bhavānībhujaṅgaṃ sampūrṇam .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names