Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

बालाष्टोत्तरशतनामावलिः bālāṣṭottaraśatanāmāvaliḥ

  1. कल्याण्यै नमः kalyāṇyai namaḥ
  2. त्रिपुरायै नमः tripurāyai namaḥ
  3. बालायै नमः bālāyai namaḥ
  4. मायायै नमः māyāyai namaḥ
  5. त्रिपुरसुन्दर्यै नमः tripurasundaryai namaḥ
  6. सुन्दर्यै नमः sundaryai namaḥ
  7. सौभाग्यवत्यै नमः saubhāgyavatyai namaḥ
  8. क्लीङ्कार्यै नमः klīṅkāryai namaḥ
  9. सर्वमङ्गलायै नमः sarvamaṅgalāyai namaḥ
  10. ऐङ्कार्यै नमः aiṅkāryai namaḥ
  11. सर्वजनन्यै नमः sarvajananyai namaḥ
  12. परायै नमः parāyai namaḥ
  13. पञ्चदशाक्षर्यै नमः pañcadaśākṣaryai namaḥ
  14. त्रैलोक्यमोहनाधीशायै नमः trailokyamohanādhīśāyai namaḥ
  15. सर्वाशापूरवल्लभायै नमः sarvāśāpūravallabhāyai namaḥ
  16. सर्वसङ्क्षोभणाधीशायै नमः sarvasaṅkṣobhaṇādhīśāyai namaḥ
  17. सर्वसौभाग्यदायिकायै नमः sarvasaubhāgyadāyikāyai namaḥ
  18. सर्वार्थसाधनाधीशायै नमः sarvārthasādhanādhīśāyai namaḥ
  19. सर्वरक्षाकराधिपायै नमः sarvarakṣākarādhipāyai namaḥ
  20. सर्वरोगहराधीशायै नमः sarvarogaharādhīśāyai namaḥ
  21. सर्वसिद्धिप्रदायिकायै नमः sarvasiddhipradāyikāyai namaḥ
  22. सर्वानन्दमयाधीशायै नमः sarvānandamayādhīśāyai namaḥ
  23. योगिन्यै नमः yoginyai namaḥ
  24. चक्रनायिकायै नमः cakranāyikāyai namaḥ
  25. भक्तानुरक्तायै नमः bhaktānuraktāyai namaḥ
  26. रक्ताङ्ग्यै नमः raktāṅgyai namaḥ
  27. शङ्करार्धशरीरिण्यै नमः śaṅkarārdhaśarīriṇyai namaḥ
  28. पुष्पबाणैक्षवधनुःपाशाङ्कुशलसत्करायै नमः puṣpabāṇaikṣavadhanuḥpāśāṅkuśalasatkarāyai namaḥ
  29. संविदानन्दलहर्यै नमः saṃvidānandalaharyai namaḥ
  30. श्रीविद्यायै नमः śrīvidyāyai namaḥ
  31. त्रिपुरेश्वर्यै नमः tripureśvaryai namaḥ
  32. सर्वसङ्क्षोभिणीपूर्वनवमुद्रेश्वर्यै नमः sarvasaṅkṣobhiṇīpūrvanavamudreśvaryai namaḥ
  33. शिवायै नमः śivāyai namaḥ
  34. अनङ्गकुसुमाद्यायै नमः anaṅgakusumādyāyai namaḥ
  35. चक्रेश्यै नमः cakreśyai namaḥ
  36. भुवनेश्वर्यै नमः bhuvaneśvaryai namaḥ
  37. गुप्तायै नमः guptāyai namaḥ
  38. गुप्ततरायै नमः guptatarāyai namaḥ
  39. नित्यायै नमः nityāyai namaḥ
  40. नित्यक्लिन्नायै नमः nityaklinnāyai namaḥ
  41. मदद्रवायै नमः madadravāyai namaḥ
  42. मोदिन्यै नमः modinyai namaḥ
  43. परमानन्दायै नमः paramānandāyai namaḥ
  44. कामेश्यै नमः kāmeśyai namaḥ
  45. करुणायै नमः karuṇāyai namaḥ
  46. कलायै नमः kalāyai namaḥ
  47. पद्मावत्यै नमः padmāvatyai namaḥ
  48. भगवत्यै नमः bhagavatyai namaḥ
  49. पद्मरागकिरीटिन्यै नमः padmarāgakirīṭinyai namaḥ
  50. रक्तवस्त्रायै नमः raktavastrāyai namaḥ
  51. रक्तभूषायै नमः raktabhūṣāyai namaḥ
  52. रक्तगन्धानुलेपनायै नमः raktagandhānulepanāyai namaḥ
  53. सौगन्धिकमिलद्वेण्यै नमः saugandhikamiladveṇyai namaḥ
  54. मन्त्रिण्यै नमः mantriṇyai namaḥ
  55. मन्त्ररूपिण्यै नमः mantrarūpiṇyai namaḥ
  56. तत्त्वत्रय्यै नमः tattvatrayyai namaḥ
  57. तत्त्वमय्यै नमः tattvamayyai namaḥ
  58. सिद्धान्तायै नमः siddhāntāyai namaḥ
  59. पुरपोषिण्यै नमः purapoṣiṇyai namaḥ
  60. ह्रींमत्यै नमः hrīṃmatyai namaḥ
  61. महादेव्यै नमः mahādevyai namaḥ
  62. कौलिन्यै नमः kaulinyai namaḥ
  63. परदेवतायै नमः paradevatāyai namaḥ
  64. कैवल्यरेखावासायै नमः kaivalyarekhāvāsāyai namaḥ
  65. सर्वेश्यै नमः sarveśyai namaḥ
  66. सर्वमातृकायै नमः sarvamātṛkāyai namaḥ
  67. विष्णुस्वस्रे नमः viṣṇusvasre namaḥ
  68. देवनुतायै नमः devanutāyai namaḥ
  69. सर्वसम्पत्प्रदायिन्यै नमः sarvasampatpradāyinyai namaḥ
  70. किङ्करीभूतगीर्वाण्यै नमः kiṅkarībhūtagīrvāṇyai namaḥ
  71. सुधापानविनोदिन्यै नमः sudhāpānavinodinyai namaḥ
  72. आधारविधिपत्नीकायै नमः ādhāravidhipatnīkāyai namaḥ
  73. स्वाधिष्ठानसमाश्रयायै नमः svādhiṣṭhānasamāśrayāyai namaḥ
  74. मणिपूरसमासीनायै नमः maṇipūrasamāsīnāyai namaḥ
  75. अनाहताब्जनिवासिन्यै नमः anāhatābjanivāsinyai namaḥ
  76. आज्ञापद्मासनासीनायै नमः ājñāpadmāsanāsīnāyai namaḥ
  77. विशुद्धिस्थलसंश्रयायै नमः viśuddhisthalasaṃśrayāyai namaḥ
  78. अष्टात्रिंशत्कलामूर्त्यै नमः aṣṭātriṃśatkalāmūrtyai namaḥ
  79. सुषुम्नाधारमध्यगायै नमः suṣumnādhāramadhyagāyai namaḥ
  80. योगीश्वरमनोध्येयायै नमः yogīśvaramanodhyeyāyai namaḥ
  81. परब्रह्मस्वरूपिण्यै नमः parabrahmasvarūpiṇyai namaḥ
  82. चतुर्भुजायै नमः caturbhujāyai namaḥ
  83. चन्द्रचूडायै नमः candracūḍāyai namaḥ
  84. पुराणागमरूपिण्यै नमः purāṇāgamarūpiṇyai namaḥ
  85. ओंकार्यै नमः oṃkāryai namaḥ
  86. विमलायै नमः vimalāyai namaḥ
  87. विद्यायै नमः vidyāyai namaḥ
  88. पञ्चप्रणवरूपिण्यै नमः pañcapraṇavarūpiṇyai namaḥ
  89. भूतेश्वर्यै नमः bhūteśvaryai namaḥ
  90. भूतमय्यै नमः bhūtamayyai namaḥ
  91. पञ्चाशद्वर्णरूपिण्यै नमः pañcāśadvarṇarūpiṇyai namaḥ
  92. षोढान्यासमहाभूषायै नमः ṣoḍhānyāsamahābhūṣāyai namaḥ
  93. कामाक्ष्यै नमः kāmākṣyai namaḥ
  94. दशमातृकायै नमः daśamātṛkāyai namaḥ
  95. आधारशक्त्यै नमः ādhāraśaktyai namaḥ
  96. अरुणायै नमः aruṇāyai namaḥ
  97. लक्ष्म्यै नमः lakṣmyai namaḥ
  98. त्रिपुरभैरव्यै नमः tripurabhairavyai namaḥ
  99. रहःपूजासमालोलायै नमः rahaḥpūjāsamālolāyai namaḥ
  100. रहोयज्ञनिवासिन्यै नमः rahoyajñanivāsinyai namaḥ
  101. त्रिकोणमध्यनिलयायै नमः trikoṇamadhyanilayāyai namaḥ
  102. षट्कोणपुरवासिन्यै नमः ṣaṭkoṇapuravāsinyai namaḥ
  103. वसुकोणपुरावासायै नमः vasukoṇapurāvāsāyai namaḥ
  104. दशारद्वयवासिन्यै नमः daśāradvayavāsinyai namaḥ
  105. चतुर्दशारकोणस्थायै नमः caturdaśārakoṇasthāyai namaḥ
  106. वसुपद्मनिवासिन्यै नमः vasupadmanivāsinyai namaḥ
  107. चतुरस्रस्वरूपायै नमः caturasrasvarūpāyai namaḥ
  108. बिन्दुस्थलमनोहरायै नमः bindusthalamanoharāyai namaḥ

इति श्रीबालाष्टोत्तरशतनामावलिः समाप्ता

iti śrībālāṣṭottaraśatanāmāvaliḥ samāptā


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names