Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

आनन्दलहरी ānandalaharī

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥

bhavāni stotuṃ tvāṃ prabhavati caturbhirna vadanaiḥ
prajānāmīśānastripuramathanaḥ pañcabhirapi ;
na ṣaḍbhiḥ senānīrdaśaśatamukhairapyahipati-
stadānyeṣāṃ keṣāṃ kathaya kathamasminnavasaraḥ . 1 .

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-
र्विशिष्यानाख्येयो भवति रसनामात्रविषयः ।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥

ghṛtakṣīradrākṣāmadhumadhurimā kairapi padai-
rviśiṣyānākhyeyo bhavati rasanāmātraviṣayaḥ ;
tathā te saundaryaṃ paramaśivadṛṅmātraviṣayaḥ
kathaṅkāraṃ brūmaḥ sakalanigamāgocaraguṇe . 2 .

मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३ ॥

mukhe te tāmbūlaṃ nayanayugale kajjalakalā
lalāṭe kāśmīraṃ vilasati gale mauktikalatā ;
sphuratkāñcī śāṭī pṛthukaṭitaṭe hāṭakamayī
bhajāmi tvāṃ gaurīṃ nagapatikiśorīmaviratam . 3 .

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४ ॥

virājanmandāradrumakusumahārastanataṭī-
nadadvīṇānādaśravaṇavilasatkuṇḍalaguṇā ;
natāṅgī mātaṅgī ruciragatibhaṅgī bhagavatī
satī śambhorambhoruhacaṭulacakṣurvijayate . 4 .

नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तटित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥

navīnārkabhrājanmaṇikanakabhūṣāparikarai-
rvṛtāṅgī sāraṅgīruciranayanāṅgīkṛtaśivā ;
taṭitpītā pītāmbaralalitamañjīrasubhagā
mamāparṇā pūrṇā niravadhisukhairastu sumukhī . 5 .

हिमाद्रेः सम्भूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥

himādreḥ sambhūtā sulalitakaraiḥ pallavayutā
supuṣpā muktābhirbhramarakalitā cālakabharaiḥ ;
kṛtasthāṇusthānā kucaphalanatā sūktisarasā
rujāṃ hantrī gantrī vilasati cidānandalatikā . 6 .

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥

saparṇāmākīrṇāṃ katipayaguṇaiḥ sādaramiha
śrayantyanye vallīṃ mama tu matirevaṃ vilasati ;
aparṇaikā sevyā jagati sakalairyatparivṛtaḥ
purāṇo’pi sthāṇuḥ phalati kila kaivalyapadavīm . 7 .

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८ ॥

vidhātrī dharmāṇāṃ tvamasi sakalāmnāyajananī
tvamarthānāṃ mūlaṃ dhanadanamanīyāṅghrikamale ;
tvamādiḥ kāmānāṃ janani kṛtakandarpavijaye
satāṃ mukterbījaṃ tvamasi paramabrahmamahiṣī . 8 .

प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥

prabhūtā bhaktiste yadapi na mamālolamanasa-
stvayā tu śrīmatyā sadayamavalokyo’hamadhunā ;
payodaḥ pānīyaṃ diśati madhuraṃ cātakamukhe
bhṛśaṃ śaṅke kairvā vidhibhiranunītā mama matiḥ . 9 .

कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥

kṛpāpāṅgālokaṃ vitara tarasā sādhucarite
na te yuktopekṣā mayi śaraṇadīkṣāmupagate ;
na cediṣṭaṃ dadyādanupadamaho kalpalatikā
viśeṣaḥ sāmānyaiḥ kathamitaravallīparikaraiḥ . 10 .

महान्तं विश्वासं तव चरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥

mahāntaṃ viśvāsaṃ tava caraṇapaṅkeruhayuge
nidhāyānyannaivāśritamiha mayā daivatamume ;
tathāpi tvacceto yadi mayi na jāyeta sadayaṃ
nirālambo lambodarajanani kaṃ yāmi śaraṇam . 11 .

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ १२ ॥

ayaḥ sparśe lagnaṃ sapadi labhate hemapadavīṃ
yathā rathyāpāthaḥ śuci bhavati gaṅgaughamilitam ;
tathā tattatpāpairatimalinamantarmama yadi
tvayi premṇā saktaṃ kathamiva na jāyeta vimalam . 12 .

त्वदन्यस्मादिच्छाविषयफललाभे न नियम-
स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन-
स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥

tvadanyasmādicchāviṣayaphalalābhe na niyama-
stvamajñānāmicchādhikamapi samarthā vitaraṇe ;
iti prāhuḥ prāñcaḥ kamalabhavanādyāstvayi mana-
stvadāsaktaṃ naktaṃdivamucitamīśāni kuru tat . 13 .

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४॥

sphurannānāratnasphaṭikamayabhittipratiphala-
ttvadākāraṃ cañcacchaśadharakalāsaudhaśikharam ;
mukundabrahmendraprabhṛtiparivāraṃ vijayate
tavāgāraṃ ramyaṃ tribhuvanamahārājagṛhiṇi . 14.

निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥

nivāsaḥ kailāse vidhiśatamakhādyāḥ stutikarāḥ
kuṭumbaṃ trailokyaṃ kṛtakarapuṭaḥ siddhinikaraḥ ;
maheśaḥ prāṇeśastadavanidharādhīśatanaye
na te saubhāgyasya kvacidapi manāgasti tulanā . 15 .

वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।
समग्रा सामग्री जगति विदितैव स्मररिपो-
र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥

vṛṣo vṛddho yānaṃ viṣamaśanamāśā nivasanaṃ
śmaśānaṃ krīḍābhūrbhujaganivaho bhūṣaṇavidhiḥ ;
samagrā sāmagrī jagati viditaiva smararipo-
ryadetasyaiśvaryaṃ tava janani saubhāgyamahimā . 16 .

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः सङ्गत्याः फलमिति च कल्याणि कलये ॥ १७ ॥

aśeṣabrahmāṇḍapralayavidhinaisargikamatiḥ
śmaśāneṣvāsīnaḥ kṛtabhasitalepaḥ paśupatiḥ ;
dadhau kaṇṭhe hālāhalamakhilabhūgolakṛpayā
bhavatyāḥ saṅgatyāḥ phalamiti ca kalyāṇi kalaye . 17 .

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः ॥ १८ ॥

tvadīyaṃ saundaryaṃ niratiśayamālokya parayā
bhiyaivāsīdgaṅgā jalamayatanuḥ śailatanaye ;
tadetasyāstasmādvadanakamalaṃ vīkṣya kṛpayā
pratiṣṭhāmātanvannijaśirasi vāsena giriśaḥ . 18 .

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९ ॥

viśālaśrīkhaṇḍadravamṛgamadākīrṇaghusṛṇa-
prasūnavyāmiśraṃ bhagavati tavābhyaṅgasalilam ;
samādāya sraṣṭā calitapadapāṃsūnnijakaraiḥ
samādhatte sṛṣṭiṃ vibudhapurapaṅkeruhadṛśām . 19 .

वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥

vasante sānande kusumitalatābhiḥ parivṛte
sphurannānāpadme sarasi kalahaṃsālisubhage ;
sakhībhiḥ khelantīṃ malayapavanāndolitajale
smaredyastvāṃ tasya jvarajanitapīḍāpasarati . 20 .

॥ आनन्दलहरी सम्पूर्णा ॥

. ānandalaharī sampūrṇā .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names