सूर्यनारायणाष्टोत्तरशतनामावलिः sūryanārāyaṇāṣṭottaraśatanāmāvaliḥ
- सूर्याय नमः sūryāya namaḥ
 - अर्यम्णे नमः aryamṇe namaḥ
 - भगाय नमः bhagāya namaḥ
 - त्वष्ट्रे नमः tvaṣṭre namaḥ
 - पूष्णे नमः pūṣṇe namaḥ
 - अर्काय नमः arkāya namaḥ
 - सवित्रे नमः savitre namaḥ
 - रवये नमः ravaye namaḥ
 - गभस्तिमते नमः gabhastimate namaḥ
 - अजाय नमः ajāya namaḥ
 - कालाय नमः kālāya namaḥ
 - मृत्यवे नमः mṛtyave namaḥ
 - धात्रे नमः dhātre namaḥ
 - प्रभाकराय नमः prabhākarāya namaḥ
 - पृथिव्यै नमः pṛthivyai namaḥ
 - अद्भ्यो नमः adbhyo namaḥ
 - तेजसे नमः tejase namaḥ
 - वायवे नमः vāyave namaḥ
 - खाय नमः khāya namaḥ
 - परायणाय नमः parāyaṇāya namaḥ
 - सोमाय नमः somāya namaḥ
 - बृहस्पतये नमः bṛhaspataye namaḥ
 - शुक्राय नमः śukrāya namaḥ
 - बुधाय नमः। budhāya namaḥ;
 - अङ्गारकाय नमः aṅgārakāya namaḥ
 - इन्द्राय नमः indrāya namaḥ
 - विवस्वते नमः vivasvate namaḥ
 - दीप्तांशवे नमः dīptāṃśave namaḥ
 - शुचये नमः śucaye namaḥ
 - शौरये नमः śauraye namaḥ
 - शनैश्चराय नमः śanaiścarāya namaḥ
 - ब्रह्मणे नमः brahmaṇe namaḥ
 - विष्णवे नमः viṣṇave namaḥ
 - रुद्राय नमः rudrāya namaḥ
 - स्कन्दाय नमः skandāya namaḥ
 - वैश्रवणाय नमः vaiśravaṇāya namaḥ
 - यमाय नमः yamāya namaḥ
 - वैद्युताय नमः vaidyutāya namaḥ
 - जाठराग्नये नमः jāṭharāgnaye namaḥ
 - अबिन्धनाय नमः abindhanāya namaḥ
 - तेजसां पतये नमः tejasāṃ pataye namaḥ
 - धर्मध्वजाय नमः dharmadhvajāya namaḥ
 - वेदकर्त्रे नमः vedakartre namaḥ
 - वेदाङ्गाय नमः vedāṅgāya namaḥ
 - वेदवाहनाय नमः vedavāhanāya namaḥ
 - कृताय नमः kṛtāya namaḥ
 - त्रेतायै नमः tretāyai namaḥ
 - द्वापराय नमः dvāparāya namaḥ
 - कलये नमः kalaye namaḥ
 - सर्वामराश्रयाय नमः sarvāmarāśrayāya namaḥ
 - कलायै नमः kalāyai namaḥ
 - काष्ठायै नमः kāṣṭhāyai namaḥ
 - मुहूर्ताय नमः muhūrtāya namaḥ
 - पक्षाय नमः pakṣāya namaḥ
 - मासाय नमः māsāya namaḥ
 - ऋतवे नमः ṛtave namaḥ
 - संवत्सराय नमः saṃvatsarāya namaḥ
 - अश्वत्थाय नमः aśvatthāya namaḥ
 - कालचक्राय नमः kālacakrāya namaḥ
 - विभावसवे नमः vibhāvasave namaḥ
 - पुरुषाय नमः puruṣāya namaḥ
 - शाश्वताय नमः śāśvatāya namaḥ
 - योगिने नमः yogine namaḥ
 - व्यक्ताय नमः vyaktāya namaḥ
 - अव्यक्ताय नमः avyaktāya namaḥ
 - सनातनाय नमः sanātanāya namaḥ
 - लोकाध्यक्षाय नमः lokādhyakṣāya namaḥ
 - सुराध्यक्षाय नमः surādhyakṣāya namaḥ
 - विश्वकर्मणे नमः viśvakarmaṇe namaḥ
 - तमोनुदाय नमः tamonudāya namaḥ
 - वरुणाय नमः varuṇāya namaḥ
 - सहस्रांशवे नमः sahasrāṃśave namaḥ
 - जीमूताय नमः jīmūtāya namaḥ
 - अरिघ्नाय नमः arighnāya namaḥ
 - भूताश्रयाय नमः bhūtāśrayāya namaḥ
 - भूतपतये नमः bhūtapataye namaḥ
 - सर्वभूतनिषेविताय नमः sarvabhūtaniṣevitāya namaḥ
 - मणये नमः maṇaye namaḥ
 - सुवर्णाय नमः suvarṇāya namaḥ
 - भूतादये नमः bhūtādaye namaḥ
 - कामदाय नमः kāmadāya namaḥ
 - सर्वतोमुखाय नमः sarvatomukhāya namaḥ
 - जयाय नमः jayāya namaḥ
 - विशालाय नमः viśālāya namaḥ
 - वरदाय नमः varadāya namaḥ
 - शीघ्रगाय नमः śīghragāya namaḥ
 - प्राणधारणाय नमः prāṇadhāraṇāya namaḥ
 - धन्वंतरये नमः dhanvaṃtaraye namaḥ
 - धूमकेतवे नमः dhūmaketave namaḥ
 - आदिदेवाय नमः ādidevāya namaḥ
 - अदितेस्सुताय नमः aditessutāya namaḥ
 - द्वादशात्मने नमः dvādaśātmane namaḥ
 - अरविन्दाक्षाय नमः aravindākṣāya namaḥ
 - पित्रे नमः pitre namaḥ
 - मात्रे नमः mātre namaḥ
 - पितामहाय नमः pitāmahāya namaḥ
 - स्वर्गद्वाराय नमः svargadvārāya namaḥ
 - प्रजाद्वाराय नमः prajādvārāya namaḥ
 - मोक्षद्वाराय नमः mokṣadvārāya namaḥ
 - त्रिविष्टपाय नमः triviṣṭapāya namaḥ
 - देहकर्त्रे नमः dehakartre namaḥ
 - विश्वात्मने नमः viśvātmane namaḥ
 - विश्वतोमुखाय नमः viśvatomukhāya namaḥ
 - चराचरात्मने नमः carācarātmane namaḥ
 - सूक्ष्मात्मने नमः sūkṣmātmane namaḥ
 - मैत्रेयाय नमः maitreyāya namaḥ
 - अरुणान्विताय नमः aruṇānvitāya namaḥ
 - श्रीसूर्यनारायणस्वामिने नमः śrīsūryanārāyaṇasvāmine namaḥ
 
इति श्रीसूर्यनारायणाष्टोत्तरशतनामावलिः समाप्ता
iti śrīsūryanārāyaṇāṣṭottaraśatanāmāvaliḥ samāptā