Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

तोटकाष्टकम् toṭakāṣṭakam

विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्कथितार्थनिधे ।
हृदये कलये विमलं चरणं
भव शङ्करदेशिक मे शरणम् ॥ १ ॥

viditākhilaśāstrasudhājaladhe
mahitopaniṣatkathitārthanidhe ;
hṛdaye kalaye vimalaṃ caraṇaṃ
bhava śaṅkaradeśika me śaraṇam . 1 .

करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम् ।
रचयाखिलदर्शनतत्त्वविदं
भव शङ्करदेशिक मे शरणम् ॥ २ ॥

karuṇāvaruṇālaya pālaya māṃ
bhavasāgaraduḥkhavidūnahṛdam ;
racayākhiladarśanatattvavidaṃ
bhava śaṅkaradeśika me śaraṇam . 2 .

भवता जनता सुहिता भविता
निजबोध विचारण चारुमते ।
कलयेश्वरजीवविवेकविदं
भव शङ्करदेशिक मे शरणम् ॥ ३ ॥

bhavatā janatā suhitā bhavitā
nijabodha vicāraṇa cārumate ;
kalayeśvarajīvavivekavidaṃ
bhava śaṅkaradeśika me śaraṇam . 3 .

भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोह महाजलधिं
भव शङ्करदेशिक मे शरणम् ॥ ४ ॥

bhava eva bhavāniti me nitarāṃ
samajāyata cetasi kautukitā ;
mama vāraya moha mahājaladhiṃ
bhava śaṅkaradeśika me śaraṇam . 4 .

सुकृतेऽधिकृते बहुधा भवतो
भविता पददर्शनलालसता ।
अतिदीनमिमं परिपालय मां
भव शङ्करदेशिक मे शरणम् ॥ ५ ॥

sukṛte’dhikṛte bahudhā bhavato
bhavitā padadarśanalālasatā ;
atidīnamimaṃ paripālaya māṃ
bhava śaṅkaradeśika me śaraṇam . 5 .

जगतीमवितुं कलिताकृतयो
विचरन्ति महामहसश्छलतः ।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्करदेशिक मे शरणम् ॥ ६ ॥

jagatīmavituṃ kalitākṛtayo
vicaranti mahāmahasaśchalataḥ ;
ahimāṃśurivātra vibhāsi guro
bhava śaṅkaradeśika me śaraṇam . 6 .

गुरुपुङ्गव पुङ्गव केतन ते
समतामयतां न हि कोपि सुधीः ।
शरणागतवत्सल तत्त्वनिधे
भव शङ्करदेशिक मे शरणम् ॥ ७ ॥

gurupuṅgava puṅgava ketana te
samatāmayatāṃ na hi kopi sudhīḥ ;
śaraṇāgatavatsala tattvanidhe
bhava śaṅkaradeśika me śaraṇam . 7 .

विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्करदेशिक मे शरणम् ॥ ८ ॥

viditā na mayā viśadaikakalā
na ca kiñcana kāñcanamasti guro ;
drutameva vidhehi kṛpāṃ sahajāṃ
bhava śaṅkaradeśika me śaraṇam . 8 .


 
  • Just as in this body, the embodied one passes through boyhood, youth, and old age, so does one pass into another body. With reference to this (birth, aging and death), the wise man is not disturbed. Bhagavan Sri Krishna on Significance of God