Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

तोटकाष्टकम् toṭakāṣṭakam

विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्कथितार्थनिधे ।
हृदये कलये विमलं चरणं
भव शङ्करदेशिक मे शरणम् ॥ १ ॥

viditākhilaśāstrasudhājaladhe
mahitopaniṣatkathitārthanidhe ;
hṛdaye kalaye vimalaṃ caraṇaṃ
bhava śaṅkaradeśika me śaraṇam . 1 .

करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम् ।
रचयाखिलदर्शनतत्त्वविदं
भव शङ्करदेशिक मे शरणम् ॥ २ ॥

karuṇāvaruṇālaya pālaya māṃ
bhavasāgaraduḥkhavidūnahṛdam ;
racayākhiladarśanatattvavidaṃ
bhava śaṅkaradeśika me śaraṇam . 2 .

भवता जनता सुहिता भविता
निजबोध विचारण चारुमते ।
कलयेश्वरजीवविवेकविदं
भव शङ्करदेशिक मे शरणम् ॥ ३ ॥

bhavatā janatā suhitā bhavitā
nijabodha vicāraṇa cārumate ;
kalayeśvarajīvavivekavidaṃ
bhava śaṅkaradeśika me śaraṇam . 3 .

भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोह महाजलधिं
भव शङ्करदेशिक मे शरणम् ॥ ४ ॥

bhava eva bhavāniti me nitarāṃ
samajāyata cetasi kautukitā ;
mama vāraya moha mahājaladhiṃ
bhava śaṅkaradeśika me śaraṇam . 4 .

सुकृतेऽधिकृते बहुधा भवतो
भविता पददर्शनलालसता ।
अतिदीनमिमं परिपालय मां
भव शङ्करदेशिक मे शरणम् ॥ ५ ॥

sukṛte’dhikṛte bahudhā bhavato
bhavitā padadarśanalālasatā ;
atidīnamimaṃ paripālaya māṃ
bhava śaṅkaradeśika me śaraṇam . 5 .

जगतीमवितुं कलिताकृतयो
विचरन्ति महामहसश्छलतः ।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्करदेशिक मे शरणम् ॥ ६ ॥

jagatīmavituṃ kalitākṛtayo
vicaranti mahāmahasaśchalataḥ ;
ahimāṃśurivātra vibhāsi guro
bhava śaṅkaradeśika me śaraṇam . 6 .

गुरुपुङ्गव पुङ्गव केतन ते
समतामयतां न हि कोपि सुधीः ।
शरणागतवत्सल तत्त्वनिधे
भव शङ्करदेशिक मे शरणम् ॥ ७ ॥

gurupuṅgava puṅgava ketana te
samatāmayatāṃ na hi kopi sudhīḥ ;
śaraṇāgatavatsala tattvanidhe
bhava śaṅkaradeśika me śaraṇam . 7 .

विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्करदेशिक मे शरणम् ॥ ८ ॥

viditā na mayā viśadaikakalā
na ca kiñcana kāñcanamasti guro ;
drutameva vidhehi kṛpāṃ sahajāṃ
bhava śaṅkaradeśika me śaraṇam . 8 .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names