श्री-आदि-शङ्कराचार्य-अष्टोत्तर-शतनामावलिः śrī-ādi-śaṅkarācārya-aṣṭottara-śatanāmāvaliḥ
ध्यानम्
dhyānam
कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् ॥ 
kailāsācala madhyasthaṃ kāmitābhīṣṭadāyakam ;
brahmādiprārthanāprāptadivyamānuṣavigraham .
भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।
सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥ 
bhaktānugrahaṇaikānta śānta svānta samujjvalam ;
sarvajñaṃ saṃyamīndrāṇāṃ sārvabhaumaṃ jagadgurum .
किङ्करीभूतभक्तैनःपङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥ 
kiṅkarībhūtabhaktainaḥpaṅkajātaviśoṣaṇam ;
dhyāyāmi śaṅkarācāryaṃ sarvalokaikaśaṅkaram .
अथ नामावलिः
atha nāmāvaliḥ
- श्रीशङ्कराचार्यवर्याय नमः śrīśaṅkarācāryavaryāya namaḥ
 - ब्रह्मानन्दप्रदायकाय नमः brahmānandapradāyakāya namaḥ
 - अज्ञानतिमिरादित्याय नमः ajñānatimirādityāya namaḥ
 - सुज्ञानाम्बुधिचन्द्रमसे नमः sujñānāmbudhicandramase namaḥ
 - वर्णाश्रमप्रतिष्ठात्रे नमः varṇāśramapratiṣṭhātre namaḥ
 - श्रीमते नमः śrīmate namaḥ
 - मुक्तिप्रदायकाय नमः muktipradāyakāya namaḥ
 - शिष्योपदेशनिरताय नमः śiṣyopadeśaniratāya namaḥ
 - भक्ताभीष्टप्रदायकाय नमः bhaktābhīṣṭapradāyakāya namaḥ
 - सूक्ष्मतत्त्वरहस्यज्ञाय नमः sūkṣmatattvarahasyajñāya namaḥ
 - कार्याकार्यप्रबोधकाय नमः kāryākāryaprabodhakāya namaḥ
 - ज्ञानमुद्राञ्चितकराय नमः jñānamudrāñcitakarāya namaḥ
 - शिष्यहृत्तापहारकाय नमः śiṣyahṛttāpahārakāya namaḥ
 - परिव्राजाश्रमोद्धर्त्रे नमः parivrājāśramoddhartre namaḥ
 - सर्वतन्त्रस्वतन्त्रधिये नमः sarvatantrasvatantradhiye namaḥ
 - अद्वैतस्थापनाचार्याय नमः advaitasthāpanācāryāya namaḥ
 - साक्षाच्छङ्कररूपधृते नमः sākṣācchaṅkararūpadhṛte namaḥ
 - षण्मतस्थापनाचार्याय नमः ṣaṇmatasthāpanācāryāya namaḥ
 - त्रयीमार्गप्रकाशकाय नमः trayīmārgaprakāśakāya namaḥ
 - वेदवेदान्ततत्त्वज्ञाय नमः vedavedāntatattvajñāya namaḥ
 - दुर्वादिमतखण्डनाय नमः durvādimatakhaṇḍanāya namaḥ
 - वैराग्यनिरताय नमः vairāgyaniratāya namaḥ
 - शान्ताय नमः śāntāya namaḥ
 - संसारार्णवतारकाय नमः saṃsārārṇavatārakāya namaḥ
 - प्रसन्नवदनाम्भोजाय नमः prasannavadanāmbhojāya namaḥ
 - परमार्थप्रकाशकाय नमः paramārthaprakāśakāya namaḥ
 - पुराणस्मृतिसारज्ञाय नमः purāṇasmṛtisārajñāya namaḥ
 - नित्यतृप्ताय नमः nityatṛptāya namaḥ
 - महते नमः mahate namaḥ
 - शुचये नमः śucaye namaḥ
 - नित्यानन्दाय नमः nityānandāya namaḥ
 - निरातङ्काय नमः nirātaṅkāya namaḥ
 - निःसङ्गाय नमः niḥsaṅgāya namaḥ
 - निर्मलात्मकाय नमः nirmalātmakāya namaḥ
 - निर्ममाय नमः nirmamāya namaḥ
 - निरहङ्काराय नमः nirahaṅkārāya namaḥ
 - विश्ववन्द्यपदाम्बुजाय नमः viśvavandyapadāmbujāya namaḥ
 - सत्त्वप्रधानाय नमः sattvapradhānāya namaḥ
 - सद्भावाय नमः sadbhāvāya namaḥ
 - सङ्ख्यातीतगुणोज्वलाय नमः saṅkhyātītaguṇojvalāya namaḥ
 - अनघाय नमः anaghāya namaḥ
 - सारहृदयाय नमः sārahṛdayāya namaḥ
 - सुधिये नमः sudhiye namaḥ
 - सारस्वतप्रदाय नमः sārasvatapradāya namaḥ
 - सत्यात्मने नमः satyātmane namaḥ
 - पुण्यशीलाय नमः puṇyaśīlāya namaḥ
 - साङ्ख्ययोगविचक्षणाय नमः sāṅkhyayogavicakṣaṇāya namaḥ
 - तपोराशये नमः taporāśaye namaḥ
 - महातेजसे नमः mahātejase namaḥ
 - गुणत्रयविभागविदे नमः guṇatrayavibhāgavide namaḥ
 - कलिघ्नाय नमः kalighnāya namaḥ
 - कालकर्मज्ञाय नमः kālakarmajñāya namaḥ
 - तमोगुणनिवारकाय नमः tamoguṇanivārakāya namaḥ
 - भगवते नमः bhagavate namaḥ
 - भारतीजेत्रे नमः bhāratījetre namaḥ
 - शारदाह्वानपण्डिताय नमः śāradāhvānapaṇḍitāya namaḥ
 - धर्माधर्मविभागज्ञाय नमः dharmādharmavibhāgajñāya namaḥ
 - लक्ष्यभेदप्रदर्शकाय नमः lakṣyabhedapradarśakāya namaḥ
 - नादबिन्दुकलाभिज्ञाय नमः nādabindukalābhijñāya namaḥ
 - योगिहृत्पद्मभास्कराय नमः yogihṛtpadmabhāskarāya namaḥ
 - अतीन्द्रियज्ञाननिधये नमः atīndriyajñānanidhaye namaḥ
 - नित्यानित्यविवेकवते नमः nityānityavivekavate namaḥ
 - चिदानन्दाय नमः cidānandāya namaḥ
 - चिन्मयात्मने नमः cinmayātmane namaḥ
 - परकायप्रवेशकृते नमः parakāyapraveśakṛte namaḥ
 - अमानुषचरित्राढ्याय नमः amānuṣacaritrāḍhyāya namaḥ
 - क्षेमदायिने नमः kṣemadāyine namaḥ
 - क्षमाकराय नमः kṣamākarāya namaḥ
 - भव्याय नमः bhavyāya namaḥ
 - भद्रप्रदाय नमः bhadrapradāya namaḥ
 - भूरिमहिम्ने नमः bhūrimahimne namaḥ
 - विश्वरञ्जकाय नमः viśvarañjakāya namaḥ
 - स्वप्रकाशाय नमः svaprakāśāya namaḥ
 - सदाधाराय नमः sadādhārāya namaḥ
 - विश्वबन्धवे नमः viśvabandhave namaḥ
 - शुभोदयाय नमः śubhodayāya namaḥ
 - विशालकीर्तये नमः viśālakīrtaye namaḥ
 - वागीशाय नमः vāgīśāya namaḥ
 - सर्वलोकहितोत्सुकाय नमः sarvalokahitotsukāya namaḥ
 - कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ
 - काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः kāñcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ
 - श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः śrīcakrātmakatāṭaṅkatoṣitāmbāmanorathāya namaḥ
 - श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः śrībrahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ
 - चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः caturdikcaturāmnāya pratiṣṭhātre namaḥ
 - महामतये नमः mahāmataye namaḥ
 - द्विसप्ततिमतोच्छेत्रे नमः dvisaptatimatocchetre namaḥ
 - सर्वदिग्विजयप्रभवे नमः sarvadigvijayaprabhave namaḥ
 - काषायवसनोपेताय नमः kāṣāyavasanopetāya namaḥ
 - भस्मोद्धूलितविग्रहाय नमः bhasmoddhūlitavigrahāya namaḥ
 - ज्ञानात्मकैकदण्डाढ्याय नमः jñānātmakaikadaṇḍāḍhyāya namaḥ
 - कमण्डलुलसत्कराय नमः kamaṇḍalulasatkarāya namaḥ
 - गुरुभूमण्डलाचार्याय नमः gurubhūmaṇḍalācāryāya namaḥ
 - भगवत्पादसंज्ञकाय नमः bhagavatpādasaṃjñakāya namaḥ
 - व्याससन्दर्शनप्रीताय नमः vyāsasandarśanaprītāya namaḥ
 - ऋष्यशृङ्गपुरेश्वराय नमः ṛṣyaśṛṅgapureśvarāya namaḥ
 - सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः saundaryalaharīmukhyabahustotravidhāyakāya namaḥ
 - चतुष्षष्टिकलाभिज्ञाय नमः catuṣṣaṣṭikalābhijñāya namaḥ
 - ब्रह्मराक्षसमोक्षदाय नमः brahmarākṣasamokṣadāya namaḥ
 - श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ
 - तोटकाचार्यसम्पूज्याय नमः toṭakācāryasampūjyāya namaḥ
 - पद्मपादार्चिताङ्घ्रिकाय नमः padmapādārcitāṅghrikāya namaḥ
 - हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः hastāmalakayogīndra brahmajñānapradāyakāya namaḥ
 - सुरेश्वराख्यसच्छिष्यसन्न्यासाश्रमदायकाय नमः sureśvarākhyasacchiṣyasannyāsāśramadāyakāya namaḥ
 - नृसिंहभक्ताय नमः nṛsiṃhabhaktāya namaḥ
 - सद्रत्नगर्भहेरम्बपूजकाय नमः sadratnagarbhaherambapūjakāya namaḥ
 - व्याख्यासिंहासनाधीशाय नमः vyākhyāsiṃhāsanādhīśāya namaḥ
 - जगत्पूज्याय नमः jagatpūjyāya namaḥ
 - जगद्गुरवे नमः jagadgurave namaḥ
 
॥ श्रीमच्छङ्करभगवत्पादाचार्यस्वामिने नमः ॥
. śrīmacchaṅkarabhagavatpādācāryasvāmine namaḥ .